मङ्गल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलम्, क्ली, (मङ्गति हितार्थं सर्पति मङ्गति दुरदृष्टमनेनास्माद्वेति । मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इत्यलच् ।) अभिप्रेतार्थ- सिद्धिः । इति तिथ्यादितत्त्वम् ॥ तद्वति, त्रि । इत्यमरः ॥ यथा, रामायणे । २ । २३ । ३० । “मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥” तत्पर्य्यायः । भावुकम् २ भव्यम् ३ कल्याणम् ४ भविकम् ५ शुभम् ६ । क्षेमम् ७ प्रशस्तम् ८ भद्रम् ९ स्वश्रेयसम् १० शिवम् ११ अरिष्टम् १२ कुशलम् १३ रिष्ठम् १४ मद्रम् १५ शस्तम् १६ । इति शब्दरत्नावली ॥ (यथा, भागवते । ५ । १४ । ३४ । “मङ्गलाय च लोकानां क्षेमाय च भवाय च ।” “कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शुभम् । इति वैद्यकरत्नमालायाम् ॥ हिरण्यं सर्पिरादित्य अपो राजा तथाष्टमः ॥ एतानि शततं पश्येन्नमस्येदर्च्चयेत्ततः । प्रदक्षिणन्तु कुर्व्वीत तथा चायुर्न हीयते ॥ दूर्व्वा दधि सर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् । मृद्गोमयं स्वस्तिकमक्षतानि लाजा मधु ब्राह्मणकन्यकाश्च ॥ श्वेतानि पुष्पाणि तथा शमीञ्च हुताशनं चन्दनमर्कविम्बम् । अश्वत्थवृक्षञ्च समालभेत ततश्च कुर्य्याद्द्विजजातिधर्म्मम् ॥” इति मत्स्यसूक्तमहातन्त्रे ४३ पटलः ॥ वर्णभेदे मङ्गलप्रश्नभेदो यथा, -- “ब्राह्मणान् कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥

मङ्गलः, पुं, (मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इति अलच् ।) ग्रहविशेषः । तत्प- र्य्यायः । अङ्गारकः २ भौमः ३ कुजः ४ वक्रः ५ महीसुतः ६ वर्षार्च्चिः ७ लोहिताङ्गः ८ खोन्मुखः ९ ऋणान्तकः १० । इति शब्दरत्नावली ॥ आरः ११ क्रूरदृक् १२ आवनेयः १३ । इति ज्योतिष- तत्त्वम् ॥ स च रक्तगौरमिश्रितवर्णः । दक्षिण- दिक्पुरुषक्षत्त्रियजातिसामवेदतमोगुणतिक्त- रसमेषराशिप्रबालावन्तिदेशानामधिपतिः । मेषवाहनः । चतुरङ्गुलप्रमाणः । आरक्तमाल्य- वसनः । भरद्वाजमुनिसन्तानः । चतुर्भुजः । शक्तिवराभयगदाधारी । सूर्य्याभिमुखः । अस्याधिदेवता कार्त्तिकेयः । प्रत्यधिदेषता पृथिवी । स तु पित्तप्रकृतिः । युवा । क्रूरः । वनचारी । मध्याह्नकाले प्रबलः । गैरिकादि- धातुस्वामी । चतुष्पदानां प्रभुः । चतुष्कोणा- कृतिः । सुवर्णकारादीनां स्वामी । ज्वलित- भूमिचारी । किञ्चिदङ्गहीनः । कटुरसप्रियः । ताम्रवर्णरक्तद्रव्यस्वामी च । इति ग्रहयागतत्त्व- लघुजातकादयः ॥ * ॥ अस्योत्पत्तिर्यथा, -- “उपेन्द्रबीजात् पृथ्व्यान्तु मङ्गलः समजायत । वसुन्धरायां बलवान् तन्मे व्याख्यातुमर्हसि ॥ सौतिरुवाच । उपेन्द्ररूपमालोक्य कामार्त्ता च वसुन्धरा । विधाय सुन्दरी वेशमक्षता प्रौढयौवना ॥ सस्मिता तस्य तल्पे च सहसा समुपस्थिता । सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥ उपेन्द्रस्तन्मनो ज्ञात्वा कामी मन्मथपीडितः । नानाप्रकारशृङ्गारं चकार च तया सह ॥ तदङ्गसङ्गमासक्ता मूर्च्छां प्राप सती तदा । मृतेव निद्रिता वासौ वीर्य्याधानकृते हरौ ॥ विहाय तत्र रहसि जगाम पुरुषोत्तमः । उर्व्वशी पथि गच्छन्ती बोधयामास तां मुने ! ॥ सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम् । वीर्य्यं सम्बरणं कर्त्तुं सा चाशक्ता च दुर्ब्बला ॥ प्रबालस्याकरे त्रस्ता वीय्यन्यासं चकार सा । अस्य स्तोत्रं यथा, -- “धरणीगर्भसंभूतं विद्युत्पुञ्जसमप्रभम् । कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम् ॥” इति व्यासोक्तनवग्रहस्तोत्रान्तर्गतम् ॥ ऋणपरिशोधनार्थस्तोत्रं यथा, -- “मङ्गलो भूमिपुत्त्रश्च ऋणहन्ता धनप्रदः । स्थिरासनो महाकायः सर्व्वकर्म्माविरोधकः ॥ रोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ अङ्गारको यमश्चैव सर्व्वरोगापहारकः । वृष्टिकर्त्ता च हर्त्ता च सर्व्वकामफलप्रदः ॥ एतानि कुजनामानि प्रातरुत्थाय यः पठेत् । ऋणं न जायते तस्य धनमाप्नोति पुष्कलम् ॥ रक्तपुष्पैश्च गन्धैश्च धूपदीपादिभिस्तथा । मङ्गलं पूजयेद्भक्त्या मङ्गलेऽहनि सर्व्वदा ॥ ऋणरेखाः प्रकर्त्तव्या अङ्गारेण सदा बुधैः । प्रोञ्छयेद्वामपादेन ऋणं तस्य विनश्यति ॥ मङ्गलाय नमस्तुभ्यं नमस्ते ऋणहारिणे । पुत्त्रपौत्त्रप्रदात्रे च मङ्गलाय नमो नमः ॥ ऋणार्थे त्वत्प्रपन्नोऽहमऋणं कुरु मे विभो ! । एतत् कृत्वा न सन्देहो ऋणं हत्वा धनी भवेत् । इति स्कन्दपुराणम् ॥ * ॥ मङ्गलवारे जातस्य फलं यथा, -- “उग्रः प्रतापी क्षितिपालमन्त्री रणप्रियो वक्रवचाः सरोषः । सत्त्वान्वितः शूरगणप्रणेता कुजस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।25।2।5

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल¦ पु॰ मगि--अलच्।

१ भूमिसुते ग्रहभेदे

२ प्रशस्ते

३ अभीष्टार्थसिद्धौ च।

४ तद्वति त्रि॰ अमरः। स्त्रियांङीप्
“सुमङ्गलीरियं बधूः” सि॰ कौ॰।

५ दुर्गायां

६ हरि-द्रायां

७ दूर्वायां

८ पतिव्रतायाञ्च स्त्री शब्दरत्ना॰

९ क-रञ्जभेदे स्त्री शब्दच॰।

१० वृत्तार्हन्मातृभेदे स्त्री हेम॰

११ योनिनीदशाभेदे
“मङ्गला पिङ्गलेति” दशाशब्दे दृश्यम्। अभिप्रेतसिद्धिर्मङ्गलं तद्धे तुत्वात् गोरोचनादेरपि तघा-त्वम्। मङ्गसद्रव्याणि च मत्स्यसूक्ते

४२ प॰ उक्तानि यथा
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः। एतानिसततं पश्येन्नमस्येदर्चयेत्ततः। प्रदक्षिणन्तु कुर्वीत तथा-चायुर्प हीयते। दूर्वां दथिं सर्पिरथोदकुम्भं धेतुं सवत्-सां वृषगं सुवर्णम्। मृद्गोमयं स्यस्तिकमक्षतानि साजामधु ब्राह्मणकन्यकाश्च। श्वेतानि पुष्पाणि तधा शमीस” हुताशनं चन्दनमर्कविम्बम्। अश्वत्थवृक्षञ्च समालभेतततश्च कुर्य्याद्द्विजजातिधर्मम्” दधिमित्यार्षम्।

१२ विष्णौन॰
“पवित्रं मङ्गलं परम्” विष्णुस॰। कुजशब्दे

२०

६६ पृ॰मङ्गसग्रहकक्षादि दृश्यम्।
“प्रशस्तचरणं नित्यमप्रशस्त-विवर्जनम्। एतच्च मङ्गलं प्रोक्तनृषिभिर्मन्त्रदर्शिभिः” अत्रि॰ उक्ते

१३ प्रशस्ताचरणे निन्द्यवर्जने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल¦ mfn. (-लः-ला-लं)
1. Lucky, fortunate, prosperous, faring well or happily.
2. Brave. n. (-लं)
1. Happiness, good-fortune.
2. Preserving property, taking care of what has been gained.
3. Prudence, care- fulness.
3. A good woman.
4. Festivity.
5. Turmeric.
6. An ancient custom. m. (-लः)
1. The planet MARS.
2. Burnt offering on various occasions of rejoicing. f. (-ला)
1. A name of UMA4, the wife of S4IVA.
2. A bent grass, (Panicum dactylon,) with white blossoms.
3. A virtuous and obedient wife.
4. The mother of the fifth Jina or Jain4a teacher SUMATI
4.
5. A species of Cæsalpinia. E. मगि to go, अलच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल [maṅgala], a. [मङ्ग्-अलच्; Uṇ.5.7]

Auspicious, lucky, propitious, fortunate; मङ्गलदिवसः, मङ्गलवृषभः &c.

Prosperous, doing or faring well.

Brave.

लम् (a) Auspiciousness, propitiousness; जनकानां रघूणां च यत् कृत्स्नं गोत्रमङ्गलम् U.6.42; R.6.9;1.67. (b) Happiness, good luck or fortune, bliss, felicity; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; U.3.48. (c) Wellbeing, welfare, good; सङ्गः सतां किमु न मङ्गलमातनोति Bv. 1.122; (also m. in these senses).

A good omen, anything tending to an auspicious issue.

A blessing, benediction.

An auspicious or lucky object.

An auspicious occasion or event, a festivity.

Any solemn or auspicious ceremony or rite (such as marriage).

Any ancient custom.

Turmeric.

(In music) A particular composition.

लः The planet Mars.

N. of Agni.

ला, ली A faithful wife

Dūrvā grass.

N. of Durgā. -Comp. -अक्षताः (m. pl.) rice thrown over persons by Brāhmaṇas when pronouncing blessings. -अगरु n. a variety of sandal. -अयनम् the way to happiness or prosperity; परममङ्गलायनगुणकथनो$सि Bhāg.5.3.11. -अलंकृत a. decorated with auspicious ornaments; आददे वचसामन्ते मङ्गलालंकृतां सुताम् Ku.6.87; M.1.14. -अष्टकम् a benedictory verse or verses repeated by priests over a youth and maiden, when being married, to promote their good luck.

अह्निकम् any daily religious rite performed for good luck.

a vase full of water carried in front of a procession.

आचरणम् an auspicious introduction in the form of a prayer (for the attainment of success) at the beginning of any undertaking or of any work of composition.

pronouncing a blessing.

आचारः an auspicious or pious ceremony or usage.

a benediction, pronouncing a blessing.

(in music) a particular composition. -आतोद्यम् a drum beaten on festive occasions. -आदेशवृत्तिः a fortune-teller; Ms.9.258.-आरम्भः an epithet of Gaṇeśa. -आलम्भनम् touching anything auspicious. -आलयः, -आवासः a temple.-आवह a. auspicions. -इच्छा benediction, felicitation.-इच्छु a. desirous of happiness or prosperity. -करणम् repeating a prayer for the success of any undertaking.-कलशः a vessel used at festivals. -कारक, -कारिन् a. auspicious. -कार्यम् any festive occasion, a religious or auspicious ceremony. -कालः an auspicious occasion; Ś.4. -क्षौमम् a silken cloth worn on occasions of festivity; दधतो मङ्गलक्षौमे वसानस्य च वल्कले R.12.8. -गृहम् an auspicious house or temple. -ग्रहः an auspicious planet. -घटः, -पात्रम् a pot filled with water offered to the gods on festive occasions. -चण्डिका, -चण्डी N. of Durgā; मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका Brav. P. -छायः the plakṣa tree. -तूर्यम् a musical instrument, such as a trumpet, drum &c., played on festive or auspicious occasions; सुखश्रवा मङ्गलतूर्यनिस्वनाः R.3.19. -देवता an auspicious or tutelary deity. -ध्वनिः an auspicious music (at the time of some festival). -पत्रम् a leaf serving as an amulet. -पाठकः a bard, minstrel, professional panegyrist; आः दुरात्मन् वृथामङ्गलपाठक शैलूषापसद Ve.1. -पुष्पम् an auspicious flower. -पूजित a. honoured with a sacrificial offering.

प्रतिसरः an auspicious cord or string, the auspicious thread worn by a married woman round her neck as long as her husband lives; अन्त्रैः कल्पितमङ्गलप्रतिसराः (अङ्गनाः) Māl.5.18.

the cord of an amulet. -प्रद a. auspicious. (-दा) turmeric.-प्रस्थः N. of a mountain. -भेरी a drum beaten on festive occasions. -मात्रभूषण a. decked in auspicious ornaments only, such as the auspicious thread, saffronmark &c.; सितांशुका मङ्गलमात्रभूषणा V.3.12. -मालिका marriage-music. -वचस् n., -वादः a benedictory or congratulatory expression, benediction, blessing. -वादिन्a. expressing blessings or congratulations, wishing joy. -वाद्यम् see मङ्गलतूर्य. -वारः, -वासरः Tuesday.

विधिः a festive or auspicious rite.

preparations for a festival. -वृषभः an ox with auspicious signs. -शब्दः greeting, a benedictory expression. -समालम्भनम् an auspicious unguent. -सूत्रम् see मङ्गलप्रतिसर. -स्नानम् a solemn or auspicious ablution. -स्वरः a sea-shell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल n. ( accord. to Un2. v , 70 fr. मङ्ग्)happiness , felicity , welfare , bliss (also pl. ; ifc. f( आ). ) Mn. MBh. etc.

मङ्गल n. anything auspicious or tending to a lucky issue( e.g. a good omen , a prayer , benediction , auspicious ornament or amulet , a festival or any solemn ceremony on important occasions etc. ; See. mfn. below) Kaus3. MBh. Ka1v. etc.

मङ्गल n. a good old custom Pa1rGr2. Mn.

मङ्गल n. a good work MBh. BhP.

मङ्गल n. (in music) a partic. composition Sam2gi1t.

मङ्गल n. N. of the capital of उद्यानBuddh.

मङ्गल m. N. of अग्निGr2ihya1s.

मङ्गल m. of the planet Mars L.

मङ्गल m. of a king belonging to the race of मनुCat.

मङ्गल m. of a बुद्धLalit.

मङ्गल m. of a poet Cat.

मङ्गल m. of a chief of the चालुक्यs ib.

मङ्गल m. the smell of jasmine L.

मङ्गल mf( आ)n. auspicious , lucky Hcat.

मङ्गल mf( आ)n. having the scent of jasmine L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAṄGALA : A deity in the form of Kuja or Planet Mars. There are different versions in the Purāṇas regarding the birth of Maṅgala.

(1) Satī committed suicide at the Dakṣayāga and Śiva greatly griefstricken at the loss of his wife started penance. A sweat drop fell from the forehead of Śiva doing severe penance and Maṅgala was the son born of that drop. Śiva then installed Maṅgala among the Navagrahas and according to the science of astrology this Graha is considered the protector of the landed property and the wife of a person. (Śiva Purāṇa, Rudra Saṁhitā 1-10 and Skanda Purāṇa 4-1-17).

(2) Śiva married Vikeśī daughter of Hiraṇyākṣa. One day while they were engaged in sexual plays Agni came to their presence. Enraged at this the eyes of Śiva blazed with anger and a drop of hot water from his eyes fell on the face of Vikeśī and she became pregnant. After some days Vikeśī found it impossible to bear the embryo of Śiva thus formed and she aborted it. A child was born and the goddess of earth took it and fed it with breast milk. It was that child who later on became Maṅgala. (Skanda Purāṇa).

(3) Maṅgala was born of the blood drops of Śiva. (Bhaviṣya Purāṇa).

(4) Maṅgala was the son of Bharadvāja. (Gaṇeśa Purāṇa).

(5) Maṅgala was the son of Bhūmidevī. Devas, sages, Brāhmaṇas, Manus and Gandharvas all worshipped Bhūmi at the time of Varāhakalpa. It is also said in the Vedas that Bhūmidevī is the wife of Mahāviṣṇu's incarnation as Varāha. Maṅgala alias the planet Mars was born to Bhūmidevī of Mahāviṣṇu as Varāha. (9th Skandha. Devī Bhāgavata).


_______________________________
*3rd word in left half of page 477 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṅgala is the name of a teacher in the Baudhāyana Śrauta Sūtra (xxvi. 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मङ्गल&oldid=503323" इत्यस्माद् प्रतिप्राप्तम्