मटची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मटची, स्त्री, (मटनं मटः । मट् अवसादे + भावे अप् मटः चीयते प्रचीयते एभिरिति । मट + चि + बाहुलकात् डिः । मटचिः । ततः कृदि- कारादिति पक्षे ङीष् ।) सर्व्वेषामवसादकत्वा दस्यास्तथात्वम् ।) रक्तवर्णक्षुद्रपक्षिविशेषः । पाषाणवृष्टयः । यथा, गोविन्दभाष्यधृत- च्छान्दोग्ये । १ । १० । १ ॥ (“मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मटची¦ स्त्री मट--बा॰ अचि ङीप्।

१ पाषाणवृष्टौ
“मटचीहतेषुकुरुषु” छन्दोग्यश्रुतिः।

२ रक्तवर्णक्षुद्रखगभेदे गोविन्दः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मटची [maṭacī] मटती [maṭatī], मटती Hail; मटचीहतेषु कुरुष्वाटिक्या सह Ch. Up.1.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मटची f. hail ChUp. i , 10 , 1 ( मटच्यो ऽशनयःS3am2k. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṭacī occurs in a passage of the Chāndogya Upaniṣad.[१] where reference is made to the Kurus being overwhelmed by Maṭacīs.[२] Śaṅkara interprets the word by ‘thunderbolts’ (aśanayaḥ), while Ānandatīrtha in his commentary gives, as an alternative rendering, pāṣāṇa-vṛṣṭayaḥ--i.e., ‘hailstones,’ which may be the sense. The Śabdakalpadruma,[३] agreeing with Ānandatīrtha,[४] says that Maṭacī means, ‘a kind of small red bird’ (rakta-varṇa-kṣudra-pakṣi-viśeṣa, reading -pakṣī-), and Jacob[५] suggests that the ‘locust’ is meant.

  1. i. 10, 1.
  2. Maṭacī-hata.
  3. St. Petersburg Dictionary, s.v.
  4. On Brahmasūtra, iii. 4, 28.
  5. Journal of the Royal Asiatic Society, 1911, p. 510.
"https://sa.wiktionary.org/w/index.php?title=मटची&oldid=474171" इत्यस्माद् प्रतिप्राप्तम्