मदुघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदुघ m. N. of a plant yielding honey or a species of liquorice AV. Kaus3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Madugha, ‘honey-plant,’[१] is the name of a sweet herb in the Atharvaveda.[२] The spelling is somewhat uncertain, since many manuscripts read Madhugha.[३]

  1. The literal meaning is probably ‘yielding honey,’ the word being, according to the commentator, derived from madhu-dugha, a word actually occurring in the Rigveda (vi. 70, 1. 5).
  2. i. 34, 4;
    vi. 102, 3. Cf. Weber, Indische Studien, 5, 386, n.;
    404;
    Whitney, Translation of the Atharvaveda, 34, 35, 355;
    Bloomfield, Hymns of the Atharvaveda, 275;
    Zimmer, Altindisches Leben, 69.
  3. These two forms probably stand by haplology for ma[dhu]-dugha and madhu-[du]gha. Cf. Macdonell, Vedic Grammar, 64, 1a.
"https://sa.wiktionary.org/w/index.php?title=मदुघ&oldid=474178" इत्यस्माद् प्रतिप्राप्तम्