मनसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा, स्त्री, (मनः भक्ताभीष्टपूरणाय मननं अस्त्यस्या इति । मनस् + अर्श आदित्वादच् । ततष्टाप् । यद्वा, मनं मननमहङ्कारमिति यावत् स्यति नाशयतीति । सो + कः ।) देवी- विशेषः । तत्पर्य्यायः । कद्रुः २ मनसादेवी ३ विषहरी ४ । इति जटाधरः ॥ अस्याः प्रणाम- मन्त्रः । “आस्तीकस्य मुनेर्माता भगिनी वासुकेस्तथा । जरत्कारुमुनेः पत्नी मनसादेवि ! नमोऽस्तु ते ॥” इति तस्याः पूजापद्धतिः ॥ तस्या नाम्नां व्युत्पत्तिर्यथा, -- श्रीनारायण उवाच । “श्रूयतां मनसाख्यानं यत् श्रुतं धर्म्मवक्त्रतः । कन्या सा च भगवती कश्यपस्य च मानसी ॥ तेनेयं मनसादेवी मनसा या च दीव्यति । मनसा ध्यायते या वा परमात्मानमीश्वरी ॥ तेन सा मनसादेवी योगेन तेन दीव्यति । आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥ त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः । जरत्कारुशरीरञ्च दृष्ट्वा यत् क्षीणमीश्वरः ॥ गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः । वाञ्छितञ्च ददौ तस्यै कृपया च कृपानिधिः ॥ पूजाञ्च कारयामास चकार च पुनः पुनः । स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ॥ भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । जगद्गौरीति विख्याता तेन सा पूजिता सती ॥ शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता । विष्णुभक्तातीव शश्वद्वैष्णवी तेन नारद ! ॥ नागानां प्राणरक्षित्री यज्ञे जन्मेजयस्य च । नागेश्वरीति विख्याता सा नागभगिनीति च ॥ विषं संहर्त्तुमीशा सा तेन विषहरीति सा । सिद्धं योगं हरात् प्राप तेनातिसिद्धयोगिनी । महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् । धन्वन्तरिरुवाच । नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः । नमः कश्यपकन्यायै वरदायै नमो नमः ॥ नमः शङ्करकन्यायै शङ्करायै नमो नमः । नमस्ते नागवाहिन्यै नागेश्वर्य्यै नमो नमः ॥ नमो नागभगिन्यै च योगिन्यै च नमो नमः । नमोऽस्तीकजनन्यै च जनन्यै जगतां नमः ॥ नमो जरत्कारुनाम्ने जरत्कारुस्त्रियै नमः ॥ नमश्चिरं तपस्विन्यै सुखदायै नमो नमः । नमस्तपःस्वरूपायै फलदायै नमो नमः ॥ सुशीलायै च साध्व्यै च शान्तायै ते नमो नमः । इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥ तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धन्वन्तरिदर्प- भङ्गमनसाविजयो नाम ५१ अध्यायः ॥ * ॥ (कामरूपस्थितनदीविशेषः । यथा, कालिका- पुराणे । ७४ । ३३ । “ततस्तु मनसा नाम नदी पुण्यतमा परा । सरित्सा मनसाख्या तु तृणबिन्द्ववतारिता ॥ वैशाखं सकलं मासं यस्यां स्नात्वा नरोत्तमः । विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा¦ स्त्री मनं मननं स्यति सो--क। आस्तीकस्य मुने-र्मातरि वासुकिभगिन्याम् जरत्कारुपत्न्यां नाम्नाजरत्कारौ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा¦ f. (-सा) The goddess of the serpent race, and the particular pro- tectress against their venom. E. मनस् the mind, aff. टाप्; the object of love, and devotion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा [manasā], N. of a daughter of Kaśyapa, sister of the serpent king, Ananta, wife of the sage जरत्कारु and mother of the sage अस्तिक; so मनसादेवी. -Comp. -पञ्चमी the fifth day in the dark half of Āṣāḍha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा f. See. 1. मनसा

मनसा f. N. of a partic. goddess (described as consisting of a particle of प्रकृतिand as daughter of कश्यप. sister of the serpent-king अनन्त, wife of the मुनिजरत्-कारु, mother of the मुनिआस्तीकand protectress of men from the venom of serpents ; See. विष-हरी) Pan5car.

मनसा f. of a किं-नरीKa1ran2d2.

मनसा instr. of मनस्, in comp.

मनसा ind. 156778

"https://sa.wiktionary.org/w/index.php?title=मनसा&oldid=323096" इत्यस्माद् प्रतिप्राप्तम्