ममता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ममता, स्त्री, (मम + भावे तल् । टाप् ।) दर्पः । अभिमानः । इति हेमचन्द्रः । २ । २३१ ॥ ममत्वम् । यथा, -- “तथापि ममतावर्त्ते मोहगर्त्ते निपातिताः ॥” इति देवीमाहात्म्यम् ॥ (उतथ्यपत्नी । सा तु दीर्घतमोमाता । यथा, ऋग्वेदे । ६ । १० । २ । “स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥” “ममता नाम ब्रह्मवादिनी दीर्घतमसो माता ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ममता¦ स्त्री मम भावः तल्।

१ दर्पे

२ अहङ्कारे हेम॰।

३ मत्स-म्बन्धे च। एवं ममत्वमप्यत्र।
“तथापि ममतावर्त्ते” इति
“ममत्वं मम राज्यस्य” इति च देवीमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ममता¦ f. (-ता)
1. Pride, arrogance, self-sufficiency.
2. The interest or affection entertained for other objects from considering them as belonging to or connected with one's self.
3. Individuality. E. मम mine, the possessive case of अस्मद्, and तल् aff. of the abstract; also with त्व aff. ममत्व |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ममता [mamatā], [मम भावः तल्]

The feeling of 'meum', the sense of ownership, self-interest, selfishness.

Pride, arrogance, self-sufficiency.

Individuality. -Comp. -युक्त a.

a miser.

an egoist. -शून्य a. devoid of interest (for us).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ममता/ मम--ता f. ( मम-)the state of " mine " , sense of ownership , self-interest , egotism , interest in( loc. ) MBh. Ka1v. Pur.

ममता/ मम--ता f. pride , arrogance L.

ममता/ मम--ता f. N. of the wife of उतथ्यand mother of दीर्घ-तमस्RV. vi , 10 , 2 ( Sa1y. ) MBh. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of the sage उशिज (Asija-वा। प्।), (Utathya वि। प्।) whose younger brother बृहस्पति wanted sexual union with her when she was pregnant eight months; he raped her, and cursed the baby in the womb which obstructed the completion of the act, to be ever in darkness, and hence the child was born blind, दीर्घतमस्; the result of the union was भरद्वाज; ममता, abandoned Bharad- वाज fearing divorce by her husband on account of the in- discret act of बृहस्पति (s.v.) see also दीर्घतमस्. भा. IX. २०. ३७-39; Br. III. ७४. ३६-7; M. ४८. ३२-41; ४९. १७, २६; वा. ९९. ३६-8; Vi. IV. १९ 16.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAMATĀ : Mother of the sage Dīrghatamas. (See under Dīrghatamas).


_______________________________
*1st word in left half of page 474 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mamatā is, according to Sāyaṇa, in one passage of the Rigveda,[१] the wife of Ucathya and the mother of Dīrghatamas. But the word may be merely an abstract noun meaning ‘selfinterest,’ a sense which it often has in the later language. Oldenberg[२] finds a mention of Mamata (masc.) in a verse of the Rigveda[३] as the name of a Bharadvāja.

  1. vi. 10, 2. Cf. Mahābhārata, i. 4179 et seq.
  2. Zeitschrift der Deutschen Morgenlāndischen Gesellschaft, 42, 212.
  3. vi. 50, 15, where the reading of the received text is mama tasya.
"https://sa.wiktionary.org/w/index.php?title=ममता&oldid=474196" इत्यस्माद् प्रतिप्राप्तम्