मलिम्लु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लु or मलिम्लुm. (prob. a mutilated form) a robber , thief AV. VS. MaitrS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malimlu in the Yajurveda Saṃhitā[१] denotes a ‘robber,’ specifically, according to the commentator Mahīdhara, a burglar or housebreaker. Cf. Tāyu, Taskara, Stena, and Devamalimluc.

  1. Taittirīya Saṃhitā, vi. 3, 2, 6;
    Vājasaneyi Saṃhitā, xi. 78. 79;
    Av. xix. 49, 10.
"https://sa.wiktionary.org/w/index.php?title=मलिम्लु&oldid=474209" इत्यस्माद् प्रतिप्राप्तम्