स्तेन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन, त् क चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) अतिस्तेनत् धनं चौरः । इति दुर्गादासः ॥

स्तेनम्, क्ली, (स्तेनत् क चौर्य्ये + भावे अच् ।) स्तेयम् । इत्यमरटीकायां भरतः । २ । १० । २४ ॥

स्तेनः, पुं, (स्तेनयतीति । स्तेन + पचाद्यच् ।) चौरः । इत्यमरः । २ । १० । २४ ॥ तस्य दण्ड- निर्णयो यथा, -- “स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये । परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रञ्च वर्द्धते ॥ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ॥ यस्तु तान्यु पकॢप्ताणि द्रव्याणि स्तेनयेन्नरः । तमाद्यं दण्डयेद्राजा यश्चाग्निं चौरयेद्गृहात् ॥ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥” इति मानवे ८ अध्यायः ॥ तद्वैदिकपर्य्यायः । तृपुः १ तक्का २ रिभ्वा ३ रिपुः ४ रिक्वा ५ रिहायाः ६ तायुः ७ तस्करः ८ वनर्गुः ९ हुरश्चित् १० मुषीवान् ११ मलिम्लुचः १२ अघशंसः १३ वृकः १४ । इति चतुर्द्दशेव स्तेननामानि । इति वेदनिघण्टौ । ३ । २४ ॥ * ॥ देवायानिवेद्यान्नादिभोक्ता । यथा, श्रीभगवदगीतायाम् । ३ । १२ । “इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ- भाविताः । तैर्द्दत्तानप्रदायैभ्यो यो भुङ्क्त्वे स्तेन एव सः ॥” स्तेप, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) एकादशस्वरी । क, स्तेप- यति । तिस्तेपयिषति । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।24।2।3

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन¦ चोर्य्ये अद॰ चु॰ उभ॰ सक॰ सेट्। स्तेनयति--तेअतिस्तेनत्--त। बह्वच्कत्वात् अषोपदेशः।

स्तेन¦ न॰ स्तेन--भावे अच्।

१ चौर्य्ये। कर्त्तरि अच्।

२ चौरे त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन¦ m. (-नः) A thief. n. (-नं) Thieving, stealing. E. स्तेन् to steal, aff. अच्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन [stēna], 1 U. (Strictly a denom. from स्तेन; स्तेनयति-ते)

To steal, rob; यस्त्वेतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः Ms.8. 333.

To be dishonest in speech; वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृता । तां तु यः स्तेनयेद्वाचं स सर्वस्तेनकृन्नरः ॥ Ms.4.256.

स्तेनः [stēnḥ], [स्तेन्-कर्तरि अच्]

A thief, robber; न तं स्तेना न चामित्रा हरन्ति न च नश्यति Ms.7.83; यो भुङ्क्ते स्तेन एव सः Bg.3.12.

A kind of perfume. -नम् Thieving, stealing.

Comp. निग्रहः the punishment of thieves.

suppression of theft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेन m. (prob. fr. स्ता)a thief , robber RV. etc.

स्तेन m. a kind of perfume VarBr2S. Sch.

स्तेन m. thieving , stealing MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stena is a common word for ‘thief’ from the Rigveda[१] onwards.[२] See Taskara.

  1. ii. 23, 16;
    28, 10;
    42, 3, etc.
  2. Av. iv. 3, 4, 5;
    36, 7;
    xix. 47, 6;
    Aitareya Brāhmaṇa, v. 30, 11, etc.

    Cf. Zimmer, Altindisches Leben, 178 et seq.
"https://sa.wiktionary.org/w/index.php?title=स्तेन&oldid=505829" इत्यस्माद् प्रतिप्राप्तम्