महाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाजः, पुं, (महांश्चासौ अजश्चेति ।) बृह- च्छागः । (महतो जायत इति । महत् + जन् + कर्त्तरि डः । पृषोदरादित्वात् साधुः ।) महाकुलोद्भवे, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाज¦ mfn. (-जः-जा-जं) Illustrious, high-born. m. (-जः) A large goat. E. महा great, and अज a goat, or ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाज/ महा-- ( हा-ज) m. a large he-goat S3Br. Ya1jn5.

महाज/ महा--ज mfn. high-born , noble W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahāja, a ‘great goat’ (Aja) is mentioned in the Śatapatha Brāhmaṇa (iii. 4, 1, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=महाज&oldid=474217" इत्यस्माद् प्रतिप्राप्तम्