महोक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोक्षः, पुं, (महान् उक्षा । “अचतुरविचतु- रेति ।” ५ । ४ । ७७ । इति समासान्तः अच् । निपातितश्च ।) बृहद्वृषः । इत्यमरः । २ । ९ । ६१ ॥ तत्पर्य्यायः । वृषभः २ वृषः ३ पुङ्गवः ४ बली ५ गोनाथः ६ ऋषभः ७ गोप्रियः ८ उक्षा ९ गोपतिः १० । इति राजनिर्घण्टः ॥ (यथा, कथासरित्सागरे । ६० । ६६ । “महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि । तदिहानय तं युक्त्या तावत् पश्यामि कीदृशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोक्ष पुं।

महावृषभः

समानार्थक:महोक्ष

2।9।61।1।1

वृषो महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः। उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोक्ष¦ पु॰ महान् उक्षा अच् समा॰। वृहद्वृषे अमरः।
“भहोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोक्ष¦ m. (-क्षः) A large bull or ox. E. महा large, उक्षन् an ox, टच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोक्ष/ महो m. a large bull S3Br. etc. (661289 -ताf. Ragh. )

महोक्ष महोच्छ्रयetc. See. p. 802 , col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahokṣa, a ‘great bull,’ is mentioned in the Śatapatha Brāhmaṇa (iii. 4, 1, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=महोक्ष&oldid=474224" इत्यस्माद् प्रतिप्राप्तम्