माचल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचलः, पुं, (मा चलति भोगमदत्वाचिरेणैव स्थानं न मुञ्चतीति । चल + अच् ।) ग्रहः । रोगः । (मा चलति स्वच्छन्दं न प्रसरतीति । चल् + अच् ।) । वन्दी । चौरः । इति शब्द- रत्नावली ॥ मेदिन्यां ग्रहस्थाने ग्राह इति पाठः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचल¦ m. (-लः)
1. A robber, a bandit.
2. An alligator, a crocodile.
3. Sickness, disease. E. मा fortune, wealth, चल् to go, (by such means.) and टच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचलः [mācalḥ], 1 A thief, robber, burglar.

A crocodile.

N. of a disease; L. D. B.

Sickness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माचल m. (perhaps fr. 1. मा+चल)a thief , robber L.

माचल m. = ग्राह, or ग्रहL.

माचल m. sickness L. (See. करि-and गज-म्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mācala, mentioned in the Jaiminīya Brāhmaṇa,[१] apparently denotes some sort of dog found in Vidarbha.

  1. ii. 440. Cf. Journal of the American Oriental Society, 19, 103, n. 3.
"https://sa.wiktionary.org/w/index.php?title=माचल&oldid=474229" इत्यस्माद् प्रतिप्राप्तम्