मातुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलः, पुं, (मातुर्भ्राता । “पितृव्यमातुलेति ।” ४ । २ । ३६ । इति निपात्यते । तत्र “मातुर्डुलच् ।” इति वार्त्तिकात् डुलच् ।) मातृभ्राता । पितृश्यालकः । इत्यमरः । २ । ६ । ३१ । मामा इति भाषा ॥ तन्मरणे भागिनेयस्य पक्षिण्यशौचम् । यथा, शुद्धितत्त्वे । “मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च ।” स च मातामहपर्य्यन्तरहितस्य मृतस्य प्रेत- क्रियाद्यधिकारी । यथा, -- “मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।” इति शातातपीयपाठक्रमात् । इति शुद्धितत्त्वम् ॥ (मात्यते खार्य्यादिना मीयते । मात + बाहु- लकात् डुलच् ।) ब्रीहिभेदः । मदनद्रुमः । (मादयतीति । मद + णिच् + बाहुलकात् उलच् पृषोदराद् दस्य तकारत्वञ्च ।) धुस्तूरः । इति मेदिनी । ले, १२३ ॥ पर्य्यायो यथा, -- “धत्तूर धूर्त्त धुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः । मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ मा विद्यते तुला तुलना यस्य ।) सर्पविशेषः । इति हेमचन्द्रः । ३ । २१६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।78।1।1

मातुलो मदनश्चास्य फले मातुलपुत्रकः। फलपूरो बीजपूरो रुचको मातुलुङ्गके॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

मातुल पुं।

मातुर्भ्राता

समानार्थक:मातुल

2।6।31।2।2

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः॥

पत्नी : मातुलभार्या

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल¦ पु॰ मातुर्भ्राता मातृ--डुलच्।

१ मातुर्भ्रातरि अमरः

२ तत्पत्न्यां वा ङीष् वा आनुक् च। मातुलानी मातुलीमातुला च। मद--णिच्--उलच् पृषो॰ दस्य तः।

३ धुस्तूरे

४ व्रीहिभेदे

५ मदनवृक्षे च मेदि॰।

६ सर्पभेदे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल¦ m. (-लः)
1. A maternal uncle.
2. Thorn-apple, (Dhutura4 metal.)
3. A sort of grain.
4. A variegated snake. f. (-ला-ली or -लानी)
1. The wife of a maternal uncle, &c.
2. Hemp, (Cannabis sativa.)
3. Common Bengal San, a sort of Crotolaria, (C. juncea.) f. (-लानी) Pulse of various kinds. E. मातृ a mother, and डुलच् aff., fem. aff. टाप् or ङीष् with आनुक् optionally inserted before the latter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलः [mātulḥ], [मातुर्भ्राता मातृ-डुलच्]

A maternal uncle; (तत्रापश्यत्) आचार्यान् मातुलान् भ्रातॄन् Bg.1.26; Ms.2.13; 5.81.

The Dhattūra plant.

An epithet of the solar year.

A kind of rice.

A kind of snake.-Comp. -अहिः a kind of snake.

पुत्रकः the son of a maternal uncle.

the fruit of the Dhattūra plant; उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कष्टकित्वम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुल etc. See. col. 3.

मातुल m. a maternal uncle (often in respectful or familiar address , esp. in fables) Gr2S. Mn. MBh. etc.

मातुल m. N. of the solar year L.

मातुल m. the thorn-apple tree L.

मातुल m. a species of grain L.

मातुल m. a kind of snake L.

मातुल mf( आor ई)n. belonging to or existing in a -matmaternal uncle S3ukas. ( v.l. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātula,[१] ‘maternal uncle,’ is found only in the Sūtras[२] and later.

  1. This peculiarly formed word was presumably a dialectic form which made its way into the written speech.
  2. Āśvalāyana Gṛhya Sūtra, i. 24, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=मातुल&oldid=474237" इत्यस्माद् प्रतिप्राप्तम्