माधुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुरी, स्त्री, (माधुर + गौरादित्वात् ङीष् ।) मद्यम् । इति भूरिप्रयोगः ॥ माधुर्य्यम् । यथा, “तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा- स्तद्बक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मा- नसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्द्धते ॥” इति गीतगोविन्दे ३ सर्गेः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुरी¦ स्त्री मधुरस्य भावः ष्यञ् माधुर्य्यं षित्त्वात् स्त्रीत्वपक्षे ङीष् यलोपः।

१ माधुर्य्ये अधुरत्वे,
“सद्यस्खलन्मा-धुरी धारा” इत्युद्भटः। मधुरा + स्वार्थे अण्।

२ मदिरायाम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुरी [mādhurī], 1 Sweetness, sweet or savoury taste; वदने तव यत्र माधुरी सा Bv.2.161; कामालसस्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम 4.42,37,43; वाङ्माधुरीविरसीकृतकलकण्ठा Dk.; यैर्माकन्दवने मनोज्ञपवने सद्यः स्खलन्माधुरीधाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते Udb.

Spirituous liquor.

Mead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माधुरी f. sweetness , amiableness , loveliness , charm Ka1v.

माधुरी f. mead , wine ib.

माधुरी f. N. of a Comm. on Gi1t.

"https://sa.wiktionary.org/w/index.php?title=माधुरी&oldid=346390" इत्यस्माद् प्रतिप्राप्तम्