माय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायः, पुं, (माया अस्यास्तीति । माया + अर्श आदित्वादच् ।) पीताम्बरः । (यथा, महा- भारते । १३ । २४ । ३११ । “नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः ॥”) (मयस्यापत्यं पुमान् । मय + अण् ।) अमुरः । इति मेदिनी ॥ ये, ४६ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माय¦ m. (-यः)
1. A mime, a juggler.
2. An Asura or evil spirit. f. (-या)
1. Fraud, trick, deceit, illusion.
2. A female juggler.
3. Under- standing, human intellect.
4. Compassion.
5. Wickedness, vil- lainy, villainous deception.
6. A name of LAKSHMI
4.
7. Trick in negotiation, political fraud, diplomacy.
8. Philosophical illusion, idealism, unreality of all worldly existance; personified in mytho- logy as a female, the consort of BRAHMA4 or GOD, and the imme- diate and active cause of creation.
9. The mother of BUDD'HA.
10. The Pradha4na of the Sa4nkhyas.
11. Illusion which makes one see the supreme spirit and the universe to be two distinct realities, (in Ve4da4nta Phil.) E. मा to measure, Una4di aff. यत्; the medium through which all things are seen, and by which they are estimated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माय [māya], a. Possessing magical power; नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः Mb.13.14.316.

यः A conjurer, juggler.

A demon, an evil spirit.

N. of Viṣṇu; L. D. B.

A garment; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माय mfn. (3. मा)measuring(See. धान्य-म्)

माय mfn. creating illusions (said of विष्णु) MBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māya in the Śatapatha Brāhmaṇa (xiii. 4, 3, 11) corresponds to Asuravidyā, ‘magic.’
==Foot Notes==

Māya, 2, 155, should be Māyā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=माय&oldid=474252" इत्यस्माद् प्रतिप्राप्तम्