मार्गार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गार m. patr. fr. मृगा-रिVS. (Mahidh.)

मार्गार m. metron , fr. मृगीPat.

मार्गार m. " one who catches fish with his hands " TBr. Sch.

मार्गार See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mārgāra is the name of one of the victims at the Paruṣamedha (‘human sacrifice’) in the Yajurveda.[१] The sense of the word is apparently ‘hunter,’ or possibly ‘fisherman,’[२] as a patronymic from mṛgāri, ‘enemy of wild beasts.’

  1. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 12, 1.
  2. Cf. Sāyaṇa on Taittirīya Brāhmaṇa, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=मार्गार&oldid=474258" इत्यस्माद् प्रतिप्राप्तम्