मुक्षीजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्षीजा f. a net , snare RV. i , 1 25 , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukṣījā is found in one passage of the Rigveda,[१] where the sense seems clearly to be ‘net’ for catching animals. Cf. Padi.

  1. i. 125, 2;
    Nirukta, v. 19. Cf. Zimmer, Altindisches Leben, 244.
"https://sa.wiktionary.org/w/index.php?title=मुक्षीजा&oldid=474269" इत्यस्माद् प्रतिप्राप्तम्