मुद्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गः, पुं, (मोदते अनेन इति । मुद् + “मुदिग्रो- र्गग्गौ ।” उणा० १ । १२७ । इति गक् ।) पक्षिविशेषः । तत्पर्य्यायः । जलवायसः २ । इति हेमचन्द्रः । ४ । २३८ ॥ शमीधान्यभेदः । मुग इति माषा । (यथा, मनुः । ९ । ३९ । “ब्रीहयः शालयो मुद्गास्तिलामाषास्तथा यवाः ।”) तत्पर्य्यायः । सूपश्रेष्ठः २ वर्णार्हः ३ रसोत्तमः ४ भुक्तिप्रदः ५ हयानन्दः ६ सुफलः ७ वाजि- भोजनः ८ । अस्य गुणाः । कषायत्वम् । मधु- रत्वम् । कफपित्तास्रजित्त्वम् । लघुत्वम् । ग्राहि- त्वम् । शीतत्वम् । पाके कटुत्वम् । चक्षुष्यत्वम् । नातिवातलत्वञ्च । तद्यूषगुणाः । पित्तश्रमार्त्ति- शमनत्वम् । लघुत्वम् । सन्तापहारित्वम् । अरोचकनाशित्वम् । तत्सैन्धवयुक्तञ्चेत् रक्त- प्रसादनत्वम् । सर्वरुजापहारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । रूक्षत्वम् । स्वादु- त्वम् । अल्पानिलत्वम् । ज्वरघ्नत्वञ्च । इति भावप्रकाशः ॥ * ॥ वनमुद्गगुणाः । “मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः ॥” तद्बिशेषा यथा, राजवल्लभे । “प्रधाना हरितास्तत्र वन्यमुद्गास्तु मुद्गवत् । कृष्णमुद्गा महामुद्गा गौरा हरितपीतकाः । श्वेता रक्ताश्च निर्द्दिष्टा लघवः पूर्ब्बपूर्ब्बवत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्ग¦ पु॰ मुद--गक् नेट्।

१ कलायभेदे(मुग) पु॰ मेदि॰

२ पक्षिभेदे

३ जलकाके च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्ग¦ m. (-द्गः)
1. A sort of kidney-bean, (Phaseolus mungo.)
2. A cover, as a lid or cloth.
3. A kind of sea-bird. E. मुदि to please, Una4di aff. गक् नेट् | “मुग् |”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्गः [mudgḥ], [मुद् गक् Uṇ.1.133]

A kind of kidneybean.

A lid, cover.

A kind of sea-bird.

A kind of weapon (मुद्गर); विरूपाक्षस्तु महता शूलमुद्गधनुष्मता Rām.6.37.14. -Comp. -पर्णी Phaseolus Trilobus (Mar. रानमूग). -मोदकः a kind of sweetmeat; Bhāva. P. -भुज्, -भोजिन् m. a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्ग m. ( accord. to Un2. i , 127 fr. मुद्)Phaseolus Mungo (both the plant and its beans) VS. etc.

मुद्ग m. a cover , covering , lid L.

मुद्ग m. a kind of seabird L. (prob. w.r. for मद्गुSee. )

मुद्ग etc. See. col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mudga, denoting a kind of bean (Phascolus Mungo), occurs in a list of vegetables in the Vājasaneyi Saṃhitā.[१] A ‘soup of rice with beans’ (mudgaudana) is mentioned in the Śāṅkhāyana Āraṇyaka[२] and the Sūtras. Cf. perhaps Mudgala.

  1. xviii. 12.
  2. xii. 8.

    Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=मुद्ग&oldid=474271" इत्यस्माद् प्रतिप्राप्तम्