मृगय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगय m. N. of a demon conquered by इन्द्रRV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛgaya occurs in several passages of the Rigveda[१] as defeated by Indra. That he was a human foe, as Ludwig[२] thinks, seems unlikely: more probably he was a demon, as Mṛga unquestionably is.[३]

  1. iv. 16, 13;
    viii. 3, 19;
    x. 49, 5.
  2. Translation of the Rigveda, 3, 166.
  3. Rv. i. 80, 7;
    v. 29, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=मृगय&oldid=474286" इत्यस्माद् प्रतिप्राप्तम्