मृग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृग त् क ङ मार्गणे । (चुरा०-आत्म०-सक०- सेट् ।) ङ रामो मृगं मृगयते वनवीथिकासु । इति महानाटकम् । कातन्त्रादौ मृग्ये अन्ये- षणे इति दिवादिपरस्मैपदी धातुश्च दृश्यते दुर्गत्रिलोचनयोरसम्मतत्वात् अनेनोपेक्षितः । मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् । इति तु अकारान्तस्यैव भावे क्विपि अकारलोपे मृगं करोतीति कण्ड्वादित्वात् क्ये साध्यम् । इति दुर्गादासः ॥

मृगः, पुं, (मृगयते अन्वेषयति तृणादिकं मृम्यते वा इति । मृग् + इगुपधत्वात् कर्त्तरि च कः ।) पशुमात्रम् । (यथा, मनुः । ५ । ९ । “आरण्यानाञ्च सर्व्वेषां मृगाणां माहिषं विना ।” मृगशब्दोऽत्र महिषपर्य्युदासात् पशुमात्रपरः । इति तट्टीकायां कुल्लूकः ।) हस्तिविशेषः । नक्षत्रभेदः । (यथा, इन्द्रजालतन्त्रे । “अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥”) अन्वेषणम् । (यथा, साहित्यदर्पणे । ४ । १७ । “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । गर्ग उवाच । “प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ॥ स्थलजाश्च जलं यान्ति घोरं रासन्ति निर्भयाः । गृहं कपोतः प्रविशेत् क्रव्यादो मूर्द्ध्नि नीयते ॥ मधु वा मक्षिकाः कुर्य्युर्मृत्युं गृहपतेर्वदेत् ॥ मृगपक्षिविकारेषु कुर्य्याद्धोमं सदक्षिणम् । देवाः कपोते इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ गावश्च देया विधिवत् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः । एवं कृते शान्तिमुपैति पापं मृगैर्द्बिजैर्व्वा विनिवेदितं यत् ॥” इति मात्स्ये २११ अध्यायः ॥ चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । तस्य लक्षणं यथा, -- वदति मधुरवार्णीं दीर्घनेत्रोऽतिभीरु- श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् । “शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी । वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥ पद्मिनीशशयोर्योनिमेढ्रकौ चतुरङ्गुलौ । चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥” इति रतिमञ्जरी ॥ (अन्वेष्टा । यथा, ऋग्वेदे । १ । १५४ । २ । “मृगो न भीमः कुचरो गिरिष्ठा ।” “मृगः अन्वेष्टा ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृग पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

2।5।8।1।1

मृगे कुरङ्गवातायुहरिणाजिनयोनयः। ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

मृग पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।7

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

मृग पुं।

अन्वेषणम्

समानार्थक:संवीक्षन,विचयन,मार्गण,मृगणा,मृग

3।2।30।1।5

संवीक्षणं विचयनं मार्गणं मृगणा मृगः। परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्.।

पदार्थ-विभागः : , क्रिया

मृग पुं।

पशुः

समानार्थक:पशु,मृग,गो

3।3।20।2।1

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

वृत्तिवान् : आभीरी,जालेन_मृगान्बध्नः

 : सिंहः, व्याघ्रः, वराहः, वानरः, भल्लूकः, गण्डकः, महिषः, जम्भूकः, मार्जारः, कृष्णसर्पात्_गोधायाम्_जातः, शल्यः, वृकः, हरिणः, शशः, मूषकः, सरटः, गृहगोधिका, ऊर्णनाभः, कृमिः, कर्णजलौका, वृश्चिकः, क्रतावभिमन्त्रितपशुः, यज्ञहतपशुः, हस्तिः, हस्तिनी, अश्वः, अश्वा, गोमहिष्यादिः, वृषभः, उष्ट्रः, अजा, अजः, मेषः, गर्दभः, शुनकः, शुनी, तरुणपशुः, उष्ट्रिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृग¦ अन्वेषणे याचने च अद॰ चु॰ आ॰ सक॰ सेट् मृगयतेअमभृगत।

मृग¦ अन्वेषणे दिवा॰ पर॰ सक॰ सेट्। मृग्यति अमर्गीत्।

मृग¦ पु॰ मृग--क।

१ पशुमात्रे,

२ गजभेदे,

३ अश्विन्यवधिके[Page4760-b+ 38] पञ्चमे न क्षत्रे पु॰। अ॰ चु॰ मृग--भावे अच्।

४ अन्वेषणे पु॰

५ याचने च मेदि॰

६ यज्ञभेदे

७ मार्गशीर्षे मासि अजयःअच्।

८ मृगमदे, भरतः

९ मकरराशौ च पु॰ ज्यो॰ त॰।

१० हरिणे अमरः सर्वतः जातौ स्त्रियां ङीष्

११ नरभेदे
“मृगे तुष्टा च चित्रिणी” रतिमञ्जरो।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृग¦ m. (-गः)
1. A deer, an antelope.
2. An animal in general.
3. Re- search, inquiry, investigation.
4. Asking, soliciting, begging.
5. A kind of elephant, one with white marks on his forehead.
6. The fifth lunar constellation, more usually Mri4gasi4ras: see मृगशिरस्।
7. The month in which the moon is full in the constellation Mri4gas- i4ras.
8. A particular sacrifice.
9. Musk.
10. Hunting, chase.
11. One of the four classes into which men are divided, (in erotic works.)
12. The spots of the moon represented as an antelope. f. (-गी)
1. A description of woman, perhaps the same as the one termed चित्रिणी, the corresponding female to the male called मृग।
2. A female deer, a doe.
3. A species of the Mad'hya metre.
4. Epilepsy. E. मृग् to search, to chase, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगः [mṛgḥ], [मृग्-क]

(a) A quadruped, an animal in general; नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित- राज्यस्य स्वयमेव मृगेन्द्रता; see मृगाधिप below. (b) A wild beast.

A deer, an antelope; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.4,5; आश्रममृगो$यं न हन्तव्यः Ś.1.

Game in general.

The spots on the moon represented as an antelope.

Musk.

Seeking, search.

Pursuit, chase, hunting.

Inquiry, investigation.

Asking, soliciting.

A kind of elephant; N. of the third caste of elephants; Mātaṅga L.1.26.29; 'भद्रा मन्द्रा मृगाश्चेति विज्ञेयास्त्रिविधा गजाः । क्रमेण हिमवद्विन्ध्यसह्यजाः ।' com. on Rām.1.6.25.

N. of a particular class of men; मृगे तुष्टा च चित्रिणी; वदति मधुरवाणीं दीर्घनेत्रा$तिभीरुश्चपलमतिसुदेहः शीघ्रवेगो मृगो$यम् Śabdak.

The lunar mansion called मृगशिरस्.

The lunar month called मार्गशीर्ष.

The sign Capricornus of the zodiac.

N. of a district in Śākadvīpa. -Comp. -अक्षी a fawn-eyed or deer-eyed woman; त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः Me.97.

अङ्कः the moon.

comphor.

the wind. -अङ्गना a doe. -अजिनम् a deer's skin. -अण्डजा musk. -अद् m., -अदनः, -अन्तकः a small tiger or hunting leopard, hyena. -अधिपः, अधिराजः a lion; केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः Śi.2.53;-मृगाधिराजस्य वचो निशम्य R.2.41.

अरातिः a lion.

अरिः a lion.

N. of a tree. -अशनः a lion.

आजीवः a hunter.

a hyena. -आविधः a hunter. -आस्यः the sign Capricornus of the zodiac.

इन्द्रः a lion; ततो मृगेन्द्रस्य मृगेन्द्रगामी R.2.3.

the sign Leo of the zodiac. ˚आसनम् a throne. ˚आस्यः an epithet of Śiva. ˚चटकः a hawk. -इष्टः a variety of jasmine. -ईक्षणा a fawn-eyed woman.

ईश्वरः a lion.

the sign Leo of the zodiac. -उत्तमः the best antelope. -उत्तमम्, -उत्तमाङ्गम् the constellation मृगशिरस्.

काननम् a park.

a forest abounding in game. -केतनः the moon. -गामिनी a kind of medicinal substance (Mar. वावडिंग). -चर्या the acting like a deer (a kind of penance); अथैनामन्बवेक्षस्व मृगचर्या- मिवात्मनः Mb.3.33.11. -चारिन् a. acting like a deer (as a devotee); leading a deer's life; V.4. -चेटकः the civet-cat; L. D. B. -जलम् mirage. ˚स्नानम् bathing in the waters of the mirage; i. e. an impossibility.-जालिकः, -का a snare for catching deer. -जीवनः a hunter, fowler. -टङ्कः the moon. -तृष्, -तृषा, -तृष्णा, -तृष्णिः, -तृष्णिका, f. mirage; मृगतृष्णाम्भसि स्नातः; see खपुष्प; जातः सखे प्रणयवान् मृगतृष्णिकायाम् Ś.6.16; Bhāg.4.7. 28; Bh.2.5. मृगतृष्णारूप means 'resembling a mirage', ill-founded; मृगतृष्णारूपमेतद् दर्शनम् ŚB. on MS.9.1.31.-तोयम् the water of a mirage. -दंशः, -दंशकः a dog.-दर्पः musk. -दावः a park, preserve. -दृश् f. a fawneyed woman; तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः U.6.35. (-m.) the sign Capricornus of the zodiac. -दृष्टिः a lion.-द्युः a hunter. -द्युव a. gambling for deer; हरामि राम- सौमित्री मृगो भूत्वा मृगद्युवौ Bk.5.47. -द्विष् m. a lion. -धरः the moon. -धूर्तः, -धूर्तकः a jackal. -नयना a fawn-eyed woman.

नाभिः musk; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि Ku.1.54; Ṛs.6.13; Ch. P.8; R.17.24.

the musk-deer; दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः R.4.74. ˚जा musk.

पतिः a lion; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.1.

a roe-buck.

a tiger. -पालिका the musk-deer. -पिप्लुः the moon. -पोतः, -पोतकः a fawn.-प्रभुः a lion. -प्रियम् grass growing on mountains.-ब(व)धाजीव a hunter. -बन्धिनी a net for catching deer. -भोजनी bitter apple. -मत्तकः a jackal. -मदः musk; कुचतटीगतो यावन्मातर्मिलति तव तोयैर्मृगमदः G. L.7; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे Gīt.7; चन्दनमृगमद- लेपं गमितौ क्षोण्या नु वक्षोजौ Mv.7.24; also मृगमदसौरभ- रभसवशं ...... Gīt. ˚वासा a musk-bag. -मन्द्रः N. of a class of elephants; Rām.1.6.25. -मांसम् venison. -मातृका a doe. -मासः the month of Mārgaśīrṣa. -मुखः the sign Capricornus of the zodiac. -यूथम् a herd of deer.-राज् m.

a lion; पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ Śi.9.18.

राजः a lion; शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्ग- मिवारुरोह R.6.3.

the moon. ˚धारिन्, ˚लक्ष्मन् m. the moon.

रिपुः a lion.

the sign Leo. -रोमम् wool. ˚जम् a woollen cloth. -रोचना yellow pigment. -रोम, -रोमज a. woolen.-लाञ्छन, -लक्ष्मन् m. the moon; अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः Śi.2.53. ˚जः the planet Mercury. -लेखा the deer-like streak on the moon; मृगलेखामुषसीव चन्द्रमाः R.8.42. -लोचनः the moon. (-ना, -नी) a fawn-eyed woman. -लोमिक woollen. -वधू a female deer, doe. -वल्लभः a kind of grass (कुन्दर).-वाहनः wind. -वीथिका, -वीथी N. of that portion of the moon's course which includes the constellations श्रवणा, शतभिषज् and पूर्वाभाद्रपदा.

व्याधः a hunter.

Sirius or the dogstar.

an epithet of Śiva. -शायिका the reclining posture of a deer. -शावः a fawn; मृगशावैः सममेधितो जनः Ś.2.19. -शिरः, -शिरस् n., -शिरा N. of the fifth lunar mansion consisting of three stars.-शीर्षम् the constellation मृगशिरस्. (-र्षः) the lunar month Mārgaśīrṣa. -शीर्षन् m. the constellation मृग- शिरस्. -श्रेष्ठः a tiger. -हन् m. a hunter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृग m. (prob. " ranger " , " rover ") a forest animal or wild beast , game of any kind , ( esp. ) a deer , fawn , gazelle , antelope , stag , musk-deer RV. etc.

मृग m. the deer or antelope in the moon( i.e. the spots on the disk supposed to resemble those of an antelope as well as a hare)

मृग m. the -ddisk or -antantelope in the sky (either the नक्षत्रमृग-शिरस्or the sign of the zodiac Capricorn ; also in general the 10th arc of 30 degrees in a circle) Su1ryas. VarBr2S. etc.

मृग m. an elephant with partic. marks( accord. to L. " one the secondary marks of whose body are small ") R. Var.

मृग m. a large soaring bird RV. i , 182 , 7 etc.

मृग m. N. of a demon or वृत्रin the form of a deer slain by इन्द्रib. i , 80 , 7 etc.

मृग m. of a celestial being (occupying a partic. place in an astrol. house divided into 81 compartments) VarBr2S. Hcat.

मृग m. of a partic. class of men whose conduct in coitus resembles that of the roebuck L.

मृग m. of the district in शाक-द्वीपinhabited principally by Brahmans MBh. (B. मङ्ग) ; of the Brahmans themselves VP. ( v.l. मग)

मृग m. of a horse of the Moon VP.

मृग m. musk(= मृग-नाभिor -मद) VarBr2S.

मृग m. a partic. अज-पालsacrifice L.

मृग m. search , seeking , asking , requesting L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten horses of the moon's chariot; फलकम्:F1:  Br. II. २३. ५७; वा. ५२. ५३.फलकम्:/F a riding vehicle of a शक्ति. फलकम्:F2:  Br. IV. २९. ४१.फलकम्:/F
(II)--a daughter of Abhramu the elephant, the vehicle of Agni; mother of 8 sons. Br. III. 7. ३३०-32. वा. ६९. २१४, २१६.
(III)--a भार्गव gotraka1ra. M. १९५. २०.
(IV)--to be worshipped before house and palace building. M. २५३. २५; २६८. १४.
(V) (मृगराज)--a palace with चन्द्रशाला and six भूमिकस्; the तोरण is of १२ हस्तस्। M. २६९. ४०, ५०.
(VI)--the son of मृगा and उशीनर: also the capital of the Yaudheyas. वा. ९९. २०-1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Mṛga has the generic sense of ‘wild beast’ in the Rigveda[१] and later.[२] Sometimes it is qualified by the epithet ‘terrible’ (bhīma),[३] which indicates that a savage wild beast is meant. Elsewhere the buffalo is shown to be denoted by the epithet mahiṣa,[४] ‘powerful,’ which later becomes the name of the buffalo. More particularly the word has the sense of an animal of the gazelle type.[५] In some passages[६] Roth[७] sees the sense of ‘bird.’ See also Mṛga Hastin, Puruṣa Hastin.

2. Mṛga in the Aitareya Brāhmaṇa[८] denotes, according to Sāyaṇa's commentary, the constellation Mṛgaśiras. But it seems more probable[९] that Mṛga there really covers the whole of Orion, not merely the inconspicuous group of stars in the head of Orion that make up the Nakṣatra Mṛgaśiras, but also the star a in his shoulder, which is reckoned as Ārdrā, and in his left shoulder. Tilak,[१०] however, makes Mṛga or Mṛgaśiras into a different group, consisting of the belt of Orion, with two stars in the knees and one in the left shoulder, which he deems to resemble a deer's head with an arrow through it, an implausible and unlikely theory. Cf. Mṛgavyādha.

  1. i. 173, 2;
    191, 4;
    viii. 1, 20;
    5, 36;
    x. 146, 6, etc.
  2. Av. iv. 3, 6;
    x. 1, 26;
    xii. 1, 48 (sūkara, ‘boar’);
    xix. 38, 2;
    Pañcaviṃśa Brāhmaṇa, vi. 7, 10;
    xxiv. 11, 2;
    Aitareya Brāhmaṇa, iii. 31, 2;
    viii. 23, 3, etc.
  3. Rv. i. 154, 2;
    190, 3;
    ii. 33, 11;
    34, 1;
    x. 180, 2, etc.
  4. Rv. viii. 69, 15;
    ix. 92, 6;
    x. 123, 4.
  5. Rv. i. 38, 5;
    105, 7;
    vi. 75, 11;
    ix. 32, 4;
    Av. v. 21, 4 (not a certain instance);
    Taittirīya Saṃhitā, vi. 1, 3, 7;
    Taittirīya Brāhmaṇa, iii. 2, 5 6;
    Śatapatha Brāhmaṇa, xi. 8, 4, 3, etc.
  6. Rv. i. 182, 7;
    x. 136, 6, and perhaps i. 145, 5;
    vii. 87, 6.
  7. St. Petersburg Dictionary, s.v., 1e.

    Cf. Pischel, Vedische Studien, i. 99;
    2, 122.
  8. iii. 33, 5.
  9. See Whitney, Journal of the American Oriental Society, 16, xcii.
  10. Orion, 99 et seq.
"https://sa.wiktionary.org/w/index.php?title=मृग&oldid=503578" इत्यस्माद् प्रतिप्राप्तम्