मृत्तिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका, स्त्री, (मृदेव इति । मृद् + “मृदस्तिकन् ।” ५ । ४ । ३९ । इति स्वार्थे तिकन् । स्त्रियां टाप् ।) तुवरी । इति राजनिर्घण्टः ॥ मृत् । इत्य- मरः । २ । १ । ४ ॥ माटी । इति माषा । तत्पर्य्यायः । मृदा २ मृत्तिः ३ । इति भरतः ॥ (अस्या भक्षणात् पाण्डुरोगोत्पत्तिः । तद्यथा, “मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ॥ कषाया मारुतं पित्तं उषरा मधुरा कफम् ॥” इति माधवकरसंगृहीतरुग्विनिश्चये पाण्डु- रोगाधिकारे । अन्यत् मृत्शब्दे द्रष्टव्यम् ।) स्नानकाले मृत्तिकालेपनविधिर्यथा, -- “मृदा प्रक्षाल्य लिङ्गन्तु द्बाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कायं षड्भिः पादौ तथैव च ॥ कटिञ्च तिसृभिश्चापि हस्तयोर्द्विश्च मृत्तिकाः । प्रक्षाल्य कायं हस्तौ च द्विराचम्य यथाविधि । ततः संमार्जनं कृत्वा मृदमेवाभिमन्त्रयेत् ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! । उद्धृतासि वराहेण कृष्णेनामितबाहुना ॥ मृत्तिके हर मे पापं यन्मया पूर्ब्बसञ्चितम् । मृत्तिके ब्रह्मदत्तासि प्रजया च धनेन च ॥ मृत्तिके त्वाञ्च गृह्णामि काश्यपेनाभिमन्त्रिताम् । मृत्तिके जहि मे पापं यन्मया दुष्कृतं कृतम् । त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यहम् ॥” इति वह्निपुराणम् ॥ * ॥ शौचार्थमृत्तिकाग्रहणविधिर्यथा, -- “आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् । कुर्य्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ नाहरेत् मृत्तिकां विप्रः पांशुलान्न च कर्द्द- मात् । न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ॥ न देवायतनात् कूपात् गेहान्न च जलात्तथा । उपस्पृशेत्ततो नित्यं पूर्ब्बोक्तेन विधानतः ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ तस्याः परीक्षा मन्दिरशब्दे द्रष्टव्याः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका स्त्री।

मृद्

समानार्थक:मृद्,मृत्तिका

2।1।4।1।2

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका॥

 : प्रशस्तमृद्, क्षारमृद्, क्षारमृद्विशेषः, पिपीलिकादिनिष्कासितमृत्पुञ्जम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका¦ स्त्री मृद + तिकन् टाप्।

१ मृदि (माटि) साक्षेत्रत्वेनाऽस्त्यस्य अच् टाप्।

२ आढक्याम् राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका¦ f. (-का)
1. Earth, clay, soil.
2. A fragrant earth. E. मृत् earth and तिकन् pleonastic addition, fem. aff. टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका [mṛttikā], [मृद् तिकन् टाप्]

Clay, earth; Ms.2.182.

Fresh earth.

A kind of fragrant earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका f. earth , clay , loam VS. etc. etc. (ibc. also अ)

मृत्तिका f. a kind of fragrant earth L.

मृत्तिका f. aluminous slate L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛttikā, ‘clay,’ is mentioned in the later Saṃhitās and the Brāhmaṇas.[१] Cf. Mṛd.

  1. Vājasaneyi Saṃhitā, xviii. 13;
    Aitareya Brāhmaṇa, iii. 34, 2;
    Chāndogya Upaniṣad, vi. 1, 4;
    Taittirīya Āraṇyaka, x. 1, 8. 9.
"https://sa.wiktionary.org/w/index.php?title=मृत्तिका&oldid=503587" इत्यस्माद् प्रतिप्राप्तम्