मेक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेक्षणम्, क्ली, यज्ञीयपात्रविशेषः । (यथा, आश्व- लायनश्रौतसूत्रे । २ । ६ । १२ । “मेक्षणेनादायावदानसम्पदा जुहुयात् ॥”) यथा, मेक्षणादीनाह छन्दोगपरिशिष्टम् । “इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम् ॥” इध्मार्द्धप्रमाणम् । प्रादेशद्बयमिध्मस्य प्रमाणं परिकल्पितमिति । तदर्द्धम् । एषैव दर्व्वी । विशेषस्तु महास्रुवे । “दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयेण तु मेक्षणम् । मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा ॥” इति संस्कारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेक्षण¦ न॰
“इध्मजातीमिध्मार्द्धप्रमाणं मेक्षणं भवेत्। वृत्तंवार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्” छन्दोगप॰ उक्ते यज्ञ-पात्रभेदे। इध्मप्रमाणं प्रादेशद्वयम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेक्षणम् [mēkṣaṇam], A wooden spoon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेक्षण n. ( मिक्ष्)a wooden stick or spoon for stirring up the चरु(See. )or taking small portions from it Br. Gr2S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mekṣaṇa is the name in the Brāhmaṇas[१] of a wooden ladle used for stirring up the oblation (Caru).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेक्षण न.
(मिक्ष् + ल्युट्) अश्वत्थवृक्ष के काष्ठ से निर्मित मिश्रण करने वाला दण्ड, इसकी लम्बाई एक अरत्नि होती है और इसके एक छोर पर पुरोडाश तैयार करने के लिए उबलते पानी में आटे को चलाने (विलोडित करने) एवं मिश्रित करने के लिए एक चार अंगुल का वर्गाकार अथवा गोलाकार फलक होता है, वैखा.श्रौ.सू. 11.8; दर्श में प्रयुक्त, आप.श्रौ.सू. 1.7.5; चरु का विभाजन करने के लिए भी, (सोम.) 13.13.17; तुल. यज्ञायुधानि, पृ. 3०; द्रष्टव्य- श्रौ.प.नि. 9.53। मेक्षण

  1. Taittirīya Brāhmaṇa, i. 3, 10, 4;
    iii. 7, 4, 9;
    Śatapatha Brāhmaṇa, ii. 4, 2, 13, etc.
"https://sa.wiktionary.org/w/index.php?title=मेक्षण&oldid=479855" इत्यस्माद् प्रतिप्राप्तम्