मेहत्नू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेहत्नू f. N. of a river RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mehatnū is the name of a stream in the Nadīstuti (‘Praise of Rivers’) in the Rigveda.[१] It must apparently have been a tributary of the Sindhu (Indus), entering that river before the Krumu (Kurum) and Gomatī (Gomal). It may conceivably have been a tributary of the Krumu.

  1. x. 75, 6. Cf. Zimmer, Altindisches Leben, 14;
    Muir, Sanskrit Texts, 5, 344.
"https://sa.wiktionary.org/w/index.php?title=मेहत्नू&oldid=474306" इत्यस्माद् प्रतिप्राप्तम्