क्रुमु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमु¦ त्रि॰ क्रम--उन् वेदे पृषो॰। सर्व्वत्र क्रमणंशीले
“क्रुमु-र्मा वः सिन्धुर्निरीरमत्” ऋ॰

५ ।

५३ ।

९ ।
“क्रुमुः सर्व्वत्रक्रमणशीलः” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमुः [krumuḥ], f. N. of a river (tributory of the Indus); मा वो रसानितभा कुभा कुमुर्मा वः सिन्धुर्निरीरमत् Rv.5.53.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमु f. N. of a river (tributary of the इन्दुs) RV. v , 53 , 9 and x , 75 , 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krumu is the name of a stream mentioned twice in the Rigveda--once in the fifth book[१] and once in the last, in the Nadī-stuti, or ‘praise of rivers.’[२] There can be little doubt that this river is identical with the modern Kurum, a western tributary of the Indus.[३]

  1. v. 53, 9.
  2. x. 75, 6.
  3. Roth, Nirukta, Erläuterungen, 43;
    Zimmer, Altindisches Leben, 14: Ludwig, Translation of the Rigveda, 3, 200.
"https://sa.wiktionary.org/w/index.php?title=क्रुमु&oldid=473281" इत्यस्माद् प्रतिप्राप्तम्