स्तुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः, स्त्री, (स्तु + क्तिन् ।) स्तवः । इत्यमरः । १ । ६ । ११ ॥ (यथा, नैषधे । ३ । ११६ । “इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥”) दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रियाः संश्रयणाच्च सा । लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति स्त्री।

स्तुतिः

समानार्थक:स्तव,स्तोत्र,स्तुति,नुति,वर्ण,स्तोम

1।6।11।2।6

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति¦ स्त्री स्तु--क्तिन्। स्तवे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति¦ f. (-तिः) Praise, eulogy. E. ष्टु to praise, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुतिः [stutiḥ], f. [स्तु-क्तिन्]

Praise, eulogy, commendation, laudation; स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते R.1.3.

A hymn of praise, panegyric; स्तुत्यं स्तुतिभिरर्थ्याभि- रुपतस्थे सरस्वती R.4.6.

Adulation; flattery, empty or false praise; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.1.33.

N. of Durgā. -Comp. -गीतम् a panegyric, hymn. -पदम् an object of praise. -पाठकः a panegyrist, an encomiast, a minstrel, bard, herald.-वादः a laudatory speech, panegyric. -व्रतः a bard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुति f. ( instr. once in Hariv. स्तुतिना, with v.l. स्तुतिभिः)praise , eulogy , panegyric , commendation , adulation RV. etc.

स्तुति f. N. of दुर्गाDevi1P.

स्तुति f. of विष्णुMBh.

स्तुति f. of the wife of प्रतिहर्तृBhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stuti in the Rigveda[१] and later[२] denotes a ‘song of praise.’

  1. i. 84, 2;
    vi. 34, 1;
    x. 31, 5.
  2. Śatapatha Brāhmaṇa, vii. 5, 2, 39
"https://sa.wiktionary.org/w/index.php?title=स्तुति&oldid=475029" इत्यस्माद् प्रतिप्राप्तम्