सामग्री पर जाएँ

मैत्रेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेयः, पुं, (मैत्रे मित्रतायां साधुरिति । मैत्र + ढञ् ।) बुद्धभेदः । इति त्रिकाण्डशेषः ॥ (मित्रयोः अपत्यमिति । मित्रयु + “गृष्ट्यादि- भ्यश्च ।” ४ । १ । १३६ । इति ढञ् । ततः “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति युस्थाने इयादेशे प्राप्ते । “दाण्डिनायन- हास्तिनायन ।” ६ । ४ । १७४ । इति युलोपो निपातितः ।) मुनिविशेषः । यथा, -- “एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥” इति श्रीभागवते । ३ । ७ । १ ॥ (सूर्य्यः । यथा, महाभारते । ३ । ३ । २७ । “देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥” वर्णसं करजातिविशेषः । यथा, मनुसंहिता- याम् । १० । ३३ । “मैत्रेयकन्तु वैदेहो माधूकं सम्प्रसूयते । नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥” “मैत्रेयकं नाम्ना वर्णम् ।” इति तत्र मेधातिथिः ॥ स्त्री । मैत्रेयेन उच्चारिता मैत्रेयी उपनिषद् ॥ याज्ञवल्कस्य पत्नी च ॥) मित्रसम्बन्धिनि, त्रि ॥ (मित्रयुवंशोद्भवादौ च । यथा, हरिवंशे । ३२ । ७७ -- ७८ । “अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् । दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः । मैत्रायणी ततः शाखा मैत्रेयास्तु ततः स्मृताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेय¦ पु॰ मित्राया अपत्ययम् ढक्।

१ मुनिभेदे

२ बुद्धदेवे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेय¦ mfn. (-यः-यी-यं) Of or relating to a friend. m. (-यः)
1. A man of a mixed caste, the son of a Vaideha by an Ayogava mother: his business is to announce the hours in verse.
2. The seventh Bud- d'ha, or one still to come.
3. The name of a saint or Muni, the disciple of PARA4SARA, to whom the Vishn4u Pura4na is narra- ted. E. मित्र a proper name, or मित्र a friend, and ढक् aff. of descent or relation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेय [maitrēya], a. (-यी f.) Relating to a friend, friendly. -यः N. of a mixed tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रेय mfn. (fr. मैत्रि)friendly , benevolent MBh.

मैत्रेय m. (fr. मित्रयुPa1n2. 6-4 , 174 ) patr. of कौषारवAitBr.

मैत्रेय m. of ग्लावChUp. ( accord. to Sch. metron. fr. मित्रा)

मैत्रेय m. of various other men MBh. Pur.

मैत्रेय m. N. of a बोधि-सत्त्वand future बुद्ध(the 5th of the present age) Lalit. ( MWB. 181 etc. )

मैत्रेय m. of the विदूषकin the मृच्-छकटिका

मैत्रेय m. of a grammarian(= -रक्षित) Cat.

मैत्रेय m. of a partic. mixed caste(= मैत्रेयक) Kull. on Mn. x , 33

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also कौषारव); a son of मित्रा; a siddha; himself a पुराण of information; फलकम्:F1:  भा. III. 4. ३६; VI. १५. [१४]; III. 7. ४२.फलकम्:/F went with कृष्ण to मिथिला; met कृष्ण on the eve of his departure to Heaven, and was ordered to be the preceptor to Vidura; the latter met him on the Ganges and after describing the creation of the world, answered Vidura's questions. फलकम्:F2:  Ib. X. ८६. १८; III. 4. 9 and २६; 5. 1 and २२-36; 8. 1ff.फलकम्:/F Taught him आत्म [page२-७४०+ २८] विद्या and told him that the goal was Hari; फलकम्:F3:  Ib. I. १३. 1; १९. १०; II. १०. ४९.फलकम्:/F was invited for the राजसूय of युधिष्ठिर. फलकम्:F4:  Ib. X. ७४. 7; XII. १२. 8.फलकम्:/F
(II)--a name of मैत्रायणवर. M. ५०. १३.
(III)--a pupil of पराशर; enquired of him as to the origin of the world. Vi. I. 1. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAITREYA : A sage of great brilliance of ancient India.

1) Genealogy. Descending in order from Viṣṇu:-- Brahmā--Atri--Candra--Budha--Purūravas--Āyus-- Anenas--Pratikṣatra--Sṛñjaya--Jaya--Vijaya--Kṛti-- Haryaśva--Sahadeva--Nadīna--Jayasena--Saṅkṛti-- Kṣatradharmā--Sumagotra--Śala--Ārṣṭiṣena--Kośa-- Dīrghatapas--Dhanvantari--Ketumān--Bhīmaratha-- Divodāsa--Maitreya.

Somapa was born as the son of Maitreya.

2) Other details.

(i) Once Maitreya went to Hastināpura and told Duryodhana that he should behave kindly to the Pāṇḍavas. Duryodhana who did not much relish the advice sat tapping on his thighs with his hands, not seriously attending to the sage. Maitreya was dis- pleased at the discourtesy and cursed that Bhīma would one day break Duryodhana's thighs. (See under Duryodhana).

(ii) Maitreya was a courtier of Yudhiṣṭhira. (Śloka 10, Chapter 4, Sabhā Parva).

(iii) Maitreya was one among the sages who visited Bhīṣma while he was lying on his bed of arrows. (Śloka 6, Chapter 43, Śānti Parva).

(iv) Once he discussed with Vyāsa topics on Dharma. (Chapter 120, Anuśāsana Parva).

(v) When Srī Kṛṣṇa died, the spiritualistic ideology of Dharmaputra became more dominant and he approach- ed Vidura for Dharmopadeśa. Vidura sent him to Maitreya. Dharmaputra went to the Āśrama of Maitreya on the banks of the river Gaṅgā and after paying respects to him accepted Dharmopadeśa (Instruction in law, duty and morals) from him. (3rd Skandha, Bhāgavata).


_______________________________
*3rd word in left half of page 469 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maitreya is the patronymic or metronymic[१] of Kauṣārava in the Aitareya Brāhmaṇa.[२] It is also applied to Glāva in the Chāndogya Upaniṣad.[३]

  1. Patronymic from Mitrayu, according to Pāṇini, vi. 4, 174;
    vii. 3, 2;
    metronymic from Mitrā, according to the commentator on Chāndogya Upaniṣad, i. 12, 1.
  2. viii. 28, 18.
  3. i. 12, 1;
    Gopatha Brāhmaṇa, i. 1, 31 et seq.;
    Bloomfield, Atharvaveda, 110.
"https://sa.wiktionary.org/w/index.php?title=मैत्रेय&oldid=503613" इत्यस्माद् प्रतिप्राप्तम्