मैनाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैनालः [mainālḥ] मैनिकः [mainikḥ], मैनिकः A fisherman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैनाल m. (fr. मीन)a fisherman VS. ( Sch. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maināla occurs in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१] It seems clearly to mean ‘fisherman’ from Mīna, ‘fish,’ as Sāyaṇa[२] and Mahīdhara[३] explain it.

  1. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 12, 1.
  2. On Taittirīya Brāhmaṇa, loc. cit.
  3. On Vājasaneyi Saṃhitā, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=मैनाल&oldid=474310" इत्यस्माद् प्रतिप्राप्तम्