मौन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनम्, क्ली, (मुनेर्भाव इति । मुनि + अण् ।) शब्द- प्रयोगराहित्यम् ॥ तत्पर्य्यायः । अभाषणम् २ । तूष्णीम् ३ तूष्णीकाम् ४ । इत्यमरः । २ । ७ । ३६ ॥ (यथा, रघुवंशे । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥”) कर्म्मविशेषे मौनाचरणं यथा, -- “उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन नपुं।

मौनम्

समानार्थक:मौन,अभाषण,तूष्णीं,तूष्णीकां

2।7।36।1।3

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

वैशिष्ट्य : मौनशीलः#मौनव्रतिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन¦ न॰ मुनेर्भावः। वाग्व्यापारराहित्ये
“उच्चारे[Page4766-b+ 38] मैथुने चैव प्रस्नावे दन्तधावने। स्नाने भोजनकाले चषट्सु मौनं समाचरेत्” इति स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन¦ n. (-नं) Silence, taciturnity. E. मुनि a sage, (who practises,) अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनम् [maunam], [मुनेर्भावः अण्]

Silence, taciturnity; विभूषणं मौनमपण्डितानाम् Bh.2.7; मौनं सर्वार्थसाधनम् 'open your lips'; मौनं समाचर 'hold your tongue'.

The unblooming state (अप्रफुल्लीभाव); गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः Bv.1.19. -Comp. -मुद्रा the attitude of silence. -व्रतम् a vow of silence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन m. (fr. मुनि)a patr. A1s3vS3r.

मौन m. pl. N. of a dynasty VP.

मौन n. the office or position of a मुनिor holy sage S3Br. MBh.

मौन n. silence , taciturnity ChUp. Mn. MBh. etc. ( मौनंwith कृ, or वि-धाor सम्-आ-चर्, to observe silence , hold one's tongue).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mauna, ‘descendant of Muni,’ is the patronymic of Aṇīcin in the Kauṣītaki Brāhmaṇa (xxiii. 5).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मौन&oldid=503623" इत्यस्माद् प्रतिप्राप्तम्