यन्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्ता, [ऋ] पुं, (यम् + तृच् ।) सारथिः । (यथा, रघौ । ७ । ४४ । “प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्त्तिताश्वान् । यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥) हस्तिपकः । इत्यमरः । ३ । ३ । ५९ ॥ (यथा, माघे । ५ । ४२ । “सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते ॥”) विरतिकारके, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्तृ पुं।

सारथिः

समानार्थक:नियन्तृ,प्राजितृ,यन्तृ,सूत,क्षन्त्रृ,सारथि,सव्येष्ठ,दक्षिणस्थ,सादिन्

2।8।59।2।3

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥

स्वामी : राजा

सम्बन्धि1 : रथः

वृत्ति : रथः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

यन्तृ पुं।

हस्तिपकः

समानार्थक:आधोरण,हस्तिपक,हस्त्यारोह,निषादिन्,यन्तृ

3।3।59।2।1

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

स्वामी : राजा

सम्बन्धि1 : हस्तिः

सेवक : हस्तिः,हस्तिनी

वृत्ति : हस्तिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्तृ¦ पु॰ यम--तृच्।

१ सारथौ

२ हस्तिपके च अमरः।

३ सयमयुक्ते त्रि॰ हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्तृ¦ mfn. (-न्ता-न्त्री-न्तृ) A check, a restraint, any person or thing that restrains, &c. m. (-न्ता)
1. A charioteer.
2. An elephant-driver. E. यम् to restrain, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्तृ [yantṛ], a. [यम्-तृच्]

Restraining, curbing, controlling.

Guiding, directing. -m.

A director, governor, ruler.

A driver (as of an elephant, carriage &c.), coachman, charioteer; यन्ता गजस्याभ्यपतद् गजस्थम् R.7.37; अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः 1.54; Bhāg.8.11. 17; Ki.7.32; सव्यो$पि सानुनयमाकलनाय यन्त्रा Śi.

An elephant-driver or rider.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्तृ mfn. restraining , limiting , withholding from( loc. ) A1past.

यन्तृ mfn. fixing , establishing RV. AV. VS. ( f. यन्त्री)

यन्तृ mfn. granting , bestowing RV.

यन्तृ m. ( ifc. also तृक)a driver (of horses or elephants) , charioteer ib. etc.

यन्तृ m. a ruler , governor , manager , guide RV. Hariv.

यन्तृ m. यन्तारःamong the याच्ञा-कर्माणःNaigh. iii , 19.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yantṛ in the Rigveda[१] and in the Sūtras[२] denotes a ‘driver’ of horses or ‘charioteer.’

  1. i. 162, 19;
    x. 22, 5.
  2. Kātyāyana Śrauta Sūtra, xv. 6, 29, etc.
"https://sa.wiktionary.org/w/index.php?title=यन्तृ&oldid=474324" इत्यस्माद् प्रतिप्राप्तम्