यव्यावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव्यावती/ यव्या-वती f. N. of a river or a district RV. Ta1n2d2yaBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yavyāvatī is the name of a river in the Rigveda[१] and in the Pañcaviṃśa Brāhmaṇa.[२] Hillebrandt[३] thinks that the river is one in Iran, the Djob (Zhobe), near the Iryāb (Haliāb), but there is no reason to accept this identification.

  1. vi. 27, 6.
  2. xxv. 7, 2.
  3. Vedische Mythologie, 3, 268, n. 1. Cf. Zimmer, Altindisches Leben, 18, 19;
    Ludwig, Translation of the Rigveda, 3, 204;
    Kaegi, Rigveda, n. 338;
    Oldenberg, Ṛgveda-Noten, 1, 168, n. 1.
"https://sa.wiktionary.org/w/index.php?title=यव्यावती&oldid=474334" इत्यस्माद् प्रतिप्राप्तम्