यस्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्कः, पुं, (यसति मोक्षायेति । यस् + क्विप् । संज्ञायां कन् ।) मुनिविशेषः । इति मुग्धबोध- व्याकरणम् ॥ (यथा, आश्वलायनश्रौतसूत्रे उत्त- रार्द्धे । ६ । १० । १० । “यस्कवाधौलमौनमौकशार्क- राक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्याय- नानां भार्गववैतहव्यसावेतसेति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्क¦ पु॰ यस--क नेत्त्वम्। मुनिभेदे तस्य गोत्रापत्यं शिवा॰अण्। यास्क तदपत्ये पुंस्त्री॰ निरुक्तकारके मुनिभेदेपु॰। बहुषु अणो लुक्। यस्काः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्क m. N. of a man( pl. his descendants and a partic. school ; See. यास्क) Ka1t2h. A1s3vS3r. (See. Pa1n2. 2-4 , 63 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an आर्षेय pravara (भार्गव). M. १९५. ३६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yaska is the name of a man. The Yaskas, descendants of Girikṣit (Gairikṣitāḥ) are mentioned in the Kāṭhaka Saṃhitā.[१] Cf. Yāska.

  1. xiii. 12. Cf. Weber, Indische Studien, 3, 475 et seq.;
    8, 245 et seq.;
    Indian Literature,
    41, n. 30.
"https://sa.wiktionary.org/w/index.php?title=यस्क&oldid=474336" इत्यस्माद् प्रतिप्राप्तम्