याव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावः, पुं, (यौति यूयते वा । यु + अच् अप् वा । ततः प्रज्ञाद्यण् ।) अलक्तः । इत्यमरः । २ । ६ । २२५ ॥ (तथास्य पर्य्यायः । “लाक्षा पलङ्कषालक्तो यावो वृक्षामयो जतु ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथा, नैषधे । २२ । ४६ । “ततस्तदीयाधरयावयोगा- दुदेति विम्बारुणविम्ब एषः ॥” यव एव । स्वार्थेऽण् । यावः । यथा, तैत्तिरीय- संहितायाम् । ४ । ३ । ९ । २ । “यावानां भागोऽस्य यावानामाधिपत्यमिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव पुं।

लाक्षा

समानार्थक:लाक्षा,राक्षा,जतु,याव,अलक्त,द्रुमामय

2।6।125।1।4

लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव¦ पु॰ यु--अप् स्वार्थे अण्।

१ अलक्ते अमरः स्वार्थे क। यावक तत्र। याव इव कन् (कुल्तीकलाइ)

२ व्रीहि-धान्यभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव¦ mfn. (-वः-वी-वं) Relating to barley. m. (-वः) Lac, the red animal- dye. E. यु to join, aff. अण्; the nest yielding a sort of resinous substance used as sealing-wax: or यत barley, to which the grains of the dye are compared, and अप्-अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव [yāva], a. Relating to, consisting of or prepared from barley.

वः Food prepared from barley.

Lac, red dye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव m. = यव1 TS.

याव mf( ई)n. (fr. 3. यव, of which it is also the वृद्धिform in comp. )relating to or consisting of or prepared from barley Ka1tyS3r.

याव m. a kind of food prepared from -bbarley L.

याव m. lac or the red dye prepared from the cochineal insect Naish.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yāva. See Māsa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याव पु.
(यव + अण्) जौ से निर्मित (भुर्ता, सानी) का.श्रौ.सू. 4.11.8।

"https://sa.wiktionary.org/w/index.php?title=याव&oldid=479945" इत्यस्माद् प्रतिप्राप्तम्