यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यु, ङ क निन्दने । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।) ङ क, यावयते । इति दुर्गादासः ॥ (“यावयते बाला वृद्धम् ।” इति मनोरमा ॥)

यु, ञ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०- सक०-सेट् ।) ञ ग, युनाति यो वयस्थोऽपि न वेश्यावन्धकीजनैरिति हलायुधः । इति दुर्गादासः ॥

यु, ल मिश्रणे । अमिश्रणे । इति कविकल्पद्रुमः ॥ (अदा०-पर०-अक०-सेट् ।) ल, यौति । मिश्रणे यथा, -- “यौति काले कुलस्त्रीभिः क्षत्त्रसन्तानवृद्धये ॥” इति हलायुधः ॥ अमिश्रणे समवायलक्षणे । अयुतसिद्धानामिति मिलितसिंद्धानामित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यु¦ मिश्रणे अमिश्रणे च अदा॰ पर॰ सक॰ सेट्। यौति अयावीत्।

यु¦ बन्धे क्र्या॰ उभ॰ सक॰ अनिट्। युनाति युनीते अयौषीत्अयोष्ट।

यु¦ त्रि॰ न्दने चु॰ आत्म॰ सक॰ सेट्। यावयते अयीयवत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यु¦ r. 2nd cl. (योति)
1. To mix, to join, to blend.
2. To separate or not mix. r. 10th cl. (यावयते) To censure, to blame, to disrespect, to despise. (ञ) युञ् r. 9th cl. (युनाति युनीते) To bind, to tie.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यु [yu], I. 2 P. (यौति, युत; caus. यावयति; desid. यियविषति or युयूषति)

To mix, combine. -II. 3 P. (युयोति) To detach, separate; as in युतसिद्ध. -III. 9 U. (युनाति, युनीते)

To bind, fasten.

To mix, combine

Ved. To give, grant.

To acquire.

To worship, respect. -IV. 1 Ā. (यावयते) To censure. -With व्यति to mix; अन्योन्यं स्म व्यतियुतः शब्दाञ् शब्दैस्तु भीषणान् Bk.8.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यु (See. युछ्) cl.3 P. युयोति( Impv. 2. sg. युयोधिRV. ; युयुधिPa1n2. 3-4 , 88 Sch. ; 2. du. युयोतम्or युयुतम्RV. ; 2. pl. युयोतor तनib. ; A1. Subj. 2. sg : युयोथास्ib. ; A1. impf. 3. pl. अयुवन्तAV. ; aor. P. यौस्, अयौषीत्; Subj. योषति, योषत्RV. ; यूषत्AV. ; यूयात्, यूयाताम्Br. ; यूयोत्RV. ; यावीस्ib. ; A1. योष्ठास्Br. ; यवन्तRV. ; Pass. अयाविib. ; inf. योतवे, तवै, तोस्ib. ; -यावम्AV. ) , to separate , keep or drive away , ward off( acc. ) , exclude or protect from( abl. ) RV. AV. VS. Br. ; to keep aloof , to be or remain separated from( abl. ) RV. AV. S3a1n3khS3r. : Caus. यवयतिor यावयति, to cause to separate or remove or keep off etc. RV. AV. VS. S3Br. : Intens. योयवीति( impf. अयोयवीत्Page853,1 ; p. योयुवत्) , to retreat back , recede RV. ; to be rent , gape asunder ib. ; to keep off from( abl. ) MaitrS.

यु (See. युज्) cl.2 P. ( Dha1tup. xxiv , 23 ) यौति(Ved. also A1. युतेand cl.6. युवति, ते; accord. to Dha1tup. xxxi , 9 also cl.9. युनाति, युनीते; pf. युयाव, 2. sg. युयविथPa1n2. 6-4 , 126 Sch. ; युयुवेRV. ; aor. -याविष्टम्(?) ib. ; अयविष्टGr. ; Prec. यूयात्ib. ; fut. युविताS3Br. ; यविता, यविष्यति, तेGr. ; ind.p. युत्वाPa1n2. 7-2 , 11 Sch. ; -यूयRV. ; -युत्यGr2S3rS. ) , to unite , attach , harness , yoke , bind , fasten RV. ; to draw towards one's self , take hold or gain possession of , hold fast AV. TS. S3Br. ; to push on towards( acc. ) AV. ; to confer or bestow upon( dat. ) , procure RV. ; ( यौति) , to worship , honour Naigh. iii , 14 : Pass. यूयते( aor. अयावि) Gr. : Caus. यावयति( aor. अयीयवत्) ib. : Desid. of Caus. यियावयिषतिib. : Desid. युयूषति( RV. ) , यियविषति( Gr. ) , to wish to unite or hold fast: Intens. योयूयते, योयोति, योयवीतिetc. (See. आ-, नि-यु).

यु mfn. ( या)going , moving RV. i , 74 , 7 ; x , 176 , 3 (viii , 18 , 13 ?).

यु the actual base of the du. and pl. numbers of the 2nd pers. pron. (See. युष्मद्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yu, appearing in the dual in the Śatapatha Brāhmaṇa (iii. 7, 4, 10), seems to mean ‘yoke animals.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=यु&oldid=474345" इत्यस्माद् प्रतिप्राप्तम्