युक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्तम्, त्रि, (युज्यत स्म इति । युज् + क्तः ।) न्याय्यम् । तत्तु न्यायागतद्रव्यादिकम् । इत्यमरः । २ । ८ । २४ ॥ (यथा, शाकुन्तले । १ अङ्के । “जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”) अपृथग्भूतम् । मिलितमित्यर्थः । इति मेदिनी । ते, ४७ ॥ (यथा, आनन्दलहर्य्याम् । १ । “शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥”)

युक्तम्, क्ली, (युज् + क्तः ।) हस्तचतुष्टयम् । इति मेदिनी । ते, ४७ ॥

युक्तः, पुं, (युज्यते स्म योगेनेति । युज् + क्तः ।) अभ्यस्तयोगः । यथा, -- “योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६६ ॥ तस्य लक्षणं यथा, गीतायाम् । ६ । ८ । “ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥” “योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तमुपसंहरति ज्ञानेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानु- भवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्व्विकारः । अतएव विजितानि इन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्खण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्यु- च्यते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ (रैवतमनोः पुत्त्रः । यथा, हरिवंशे । ७ । २८ । “अथ पुत्त्रानिमांस्तस्य निबोध गदतो मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।24।2।1

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त¦ त्रि॰ युज--क्त।

१ मिणिते मेदि॰।

२ अभ्यासवशाद् सदासर्वविषयकज्ञानयुते योगिनि पु॰ भाषा॰

३ उचिते

४ न्या-यागतद्रव्यादौ च न॰ अमरः

५ (एलानी) वृक्षभेदे स्त्रीरत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Joined, combined, united, identified.
2. Right, fit, proper.
3. Proved, concluded by inference or argument.
4. Mo- derate, limited.
5. Possessing, endowed with, as virtues, qualities, &c.
6. Intent on, attached to, as a study or pursuit.
7. Employed or engaged in business, &c.
8. Occupied in performance of the reli- gious exercise called Yo4ga. m. (-क्तः) The sage who has acquired the command of his feelings and passions, and who performs the cus- tomary devotional offices without any regard to their result. n. (-क्तं)
1. A measure of four cubits.
2. A team, a yoke. f. (-क्ता) A plant, commonly Ela4ni. E. युज् to join or mix, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त [yukta], p. p. [युज्-क्त]

Joined, united.

Fastened, yoked, harnessed.

Fitted out, arranged; उदतिष्ठन् महाराज सर्वं युक्तमशेषतः Mb.6.16.4.

Accompanied; युक्तः प्रमाद्यसि Ki.11.29.

Furnished or endowed with, filled with, having, possessing (with instr. or in comp.)

Fixed or intent on, absorbed or engaged in, devoted to (with loc.); कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा Rām.2.2.3; युक्तः प्रजानामनुरञ्जने स्याः U.1.11; Pt.1.284.

Used, employed.

Adapted, fitted.

Appointed (a government servant); अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥ मत्स्या यथान्तःसलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिवन्तः । युक्ता- स्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥ Kau. A.2.9.

Connected with.

Proved, inferred,

Active, diligent.

Skilful, experienced, clever; सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ Rām.7.39.18.

Fit, proper, right, suitable (with gen. or loc).

Primitive, not derived (from another word).

= योग- युक्त q. v.; अनिःश्वसन्तं युक्तं तम् Rām.7.16.16; cf. युक्तचेतस्.

= नियमवान्; श्रद्दधानः सदा युक्तः सदा धर्मपरायणः Mb.1. 1.261.

(In astr.) Being in conjunction with.

क्तः A saint who has become one with the Supreme Spirit.

क्तम् A team, yoke.

Money lawfully obtained.

Junction, connection.

Fitness, propriety. -क्तम् ind. Fitly, properly, justly, duly, well.-Comp. -अर्थ a. sensible, rational, significant. -कर्मन्a. entrusted with some duty. -चेतस् a. योगयुक्त or योगा- भ्यासी q. v.; प्रयाणकाले$पि च मां ते विदुर्युक्तचेतसः Bg.7.3.-चेष्ट a. behaving properly. -दण्ड a. punishing justly; स हि सर्वस्य लोकस्य युक्तदण्डतया मनः (आददे) R.4.8. -मनस् a. attentive. -योग a. (in astrol.) being in conjunction.

रथः a kind of elixir.

N. of a particular enema.-रूप a.

fit, proper, worthy, suitable (with gen. or loc.); जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव Ś.1.12; अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि 2.17.

Fit for, corresponding to. -वादिन् a. speaking properly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त युक्तिetc. See. cols. 2 , 3.

युक्त mfn. yoked or joined or fastened or attached or harnessed to( loc. or instr. ) RV. etc.

युक्त mfn. set to work , made use of , employed , occupied with , engaged in , intent upon( instr. loc. or comp. ) ib.

युक्त mfn. ready to , prepared for( dat. ) MBh.

युक्त mfn. absorbed in abstract meditation , concentrated , attentive RV. etc.

युक्त mfn. skilful , clever , experienced in , familiar with( loc. ) MBh. R.

युक्त mfn. joined , united , connected , combined , following in regular succession RV. S3a1n3khS3r. Var. BhP. (671737 अम्ind. in troops S3Br. )

युक्त mfn. furnished or endowed or filled or supplied or provided with , accompanied by , possessed of( instr. or comp. ) Mn. MBh. etc.

युक्त mfn. come in contact with( instr. ) R.

युक्त mfn. (in astron. ) being in conjunction with( instr. ) A1s3vGr2.

युक्त mfn. ( ifc. )added to , increased by( e.g. चतुर्-युक्ता विंशतिः, twenty increased by four i.e. 24) VarBr2S.

युक्त mfn. ( ifc. )connected with , concerning Ka1tyS3r.

युक्त mfn. ( ifc. )subject to , dependent on MBh.

युक्त mfn. fitted , adapted , conforming or adapting one's self to , making use of( instr. e.g. युक्तः कालेन यः, one who makes use of the right opportunity) Ka1m.

युक्त mfn. fit , suitable , appropriate , proper , right , established , proved , just , due , becoming to or suitable for( gen. loc. or comp. , e.g. आयति-युक्त, suitable for the future ; or ibc. See. below ; युक्तम्with यद्or an inf. = it is fit or suitable that or to ; न युक्तम् भवता, it is not seemly for you) Mn. MBh. etc.

युक्त mfn. auspicious , favourable (as fate , time etc. ) Mn. R.

युक्त mfn. prosperous , thriving R.

युक्त mfn. (with तथा)faring or acting thus MBh.

युक्त mfn. (in gram.) primitive (as opp. to " derivative ") Pa1n2. 1-2 , 51

युक्त m. N. of a son of मनुरैवतHariv.

युक्त m. of a ऋषिunder मनुभौत्यib.

युक्त n. a team , yoke S3Br.

युक्त n. junction , connection Pa1n2. 2-3 , 4 ; 8 etc.

युक्त n. fitness , suitableness , propriety(671755 अम्ind. fitly , suitably , justly , properly , rightly ; एन, properly , suitably RV. v , 27 , 3 ; बुद्धि-युक्तेन, conformably to reason Ra1jat. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a deva. Br. II. १३. ९४; वा. ३१. 8.
(II)--a son of Raivata Manu. M. 9. २१.
(III)--a sage of the XIV epoch of Manu. Vi. III. 2. ४४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yukta in the Śatapatha Brāhmaṇa (vi. 7, 4, 8; xii. 4, 1, 2) denotes a ‘yoke’ of oxen. Cf. 1. Yuga.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युक्त न
हो अथवा जिसके पास अभगन् (न टूटे हुए) एवं अवक्र सींगे हों, श.ब्रा. 3.3.1.16; आप.श्रौ.सू. 1०.14.19; 1०.17.12; मो.वि. जिससे मस्तक पर कोई उभार न हो।

युक्त स्त्री
है।

"https://sa.wiktionary.org/w/index.php?title=युक्त&oldid=479949" इत्यस्माद् प्रतिप्राप्तम्