युद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्धम्, क्ली, (युध्यते इति । युध् + भावे क्तः ।) योध- नम् । लडाइ इति भाषा । तत्पर्य्यायः । आयो- धनम् २ जन्यम् ३ प्रधनम् ४ प्रविदारणम् ५ मृधम् ६ आस्कन्दनम् ७ संख्यम् ८ समीकम् ९ साम्प- रायिकम् १० समरम् ११ अनीकम् १२ रणः १३ कलहः १४ विग्रहः १५ संप्रहारः १६ अभिसम्पातः १७ कलिः १८ संस्फोटः १९ संयुगः २० अभ्यामर्द्दः २१ समाघातः २२ संग्रामः २३ अभ्यागमः २४ आहवः २५ समु- दायः २६ संयत् २७ समितिः २८ आजिः २९ समित् ३० युत् ३१ । इत्यमरः । २ । ८ । १०३-१०६ ॥ संरावः ३२ आनाहः ३३ सम्परायकः ३४ विदारः ३५ दारणम् ३६ संवित् ३७ सम्परायः ३८ । इति शब्दरत्नावली ॥ तीक्ष्णम् ३९ अम्बरीषम् ४० बलजम् ४१ आनर्त्तः ४२ अभि- मरः ४३ समुदयः ४४ । इति जटाधरः ॥ * ॥ युद्धे वर्णनीयानि यथा । चर्म्म १ वर्म्म २ बलम् ३ चरः ४ धूलिः ५ तूर्य्यस्वनः ६ सिंहनादः ७ शवमण्डलम् ८ रक्तनदी ९ छिन्नच्छत्रम् १० रथः ११ चामरः १२ हस्ती १३ अश्वः १४ केतुः १५ विदीर्णकुम्भकहस्तिकुम्भमुक्ता १६ व्यूहरचनावस्थितसेना १७ सुरपुष्पवृष्टिः १८ । इति कविकल्पलता ॥ * ॥ अथ युद्धफलम् । “अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । ब तत् फलमवाप्नोति संग्रामे यदवाप्नुयात् ॥ इति यज्ञविदः प्राहुर्यज्ञकर्म्मविशारदाः । तस्मात्तत्ते प्रवक्ष्यामि यत् फलं शस्त्रजीविनाम् ॥” युद्धे मरणफलं यथा, -- “धर्म्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च । यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम् ॥ यस्य धर्म्मार्थकामौ च यज्ञश्चैव सदक्षिणः । परं ह्यभिमुखे हत्वा तयोः पन्थाधिरोहति ॥ विष्णोः स्थानमवप्नोति एवं युध्यन् रणाजिरे । अश्वमेधानवाप्नोति चतुरस्तेन कर्म्मणा ॥ यस्तु शस्त्रं समुत्सृज्य वीर्य्यवान् वाहिनीमुखे । सम्मुखो वर्त्तते शूरः स स्वर्गान्न निवर्त्तते ॥ राजा वा राजपुत्त्रो वा सेनापतिरथापि वा । हतः क्षत्त्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥ यावन्ति तस्य गात्राणि भिन्दन्ति शस्त्रमाहवे । तावता लभते लोकान् सर्व्वकामदुहोऽक्षयान् ॥ बीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा । गवार्थे ब्राह्मणस्यार्थे गोस्वाम्यर्थे च ये हताः । ते गच्छन्त्यमरस्थानं ये स्युः सुकृतिनस्तथा ॥ अभग्नो यः परं सैन्यं भग्नञ्च परिरक्षति । पृष्ठस्थितः पालयति सोऽपि गच्छति तद्गतिम् ॥ अनुत्तीर्णस्तथा सद्यः प्राणान् यस्त्यजते युधि । हतश्च स्वपते युद्धे स स्वर्गान्न निवर्त्तते ॥ सङ्गे २८ संयुगे २९ सङ्गथे ३० सङ्गमे ३१ वृत्र- तूर्य्ये ३२ पृक्षे ३३ आणौ ३४ शूरसातौ ३५ वाजसातौ ३६ समनीके ३७ खले ३८ खजे ३९ पौंस्ये ४० महाधने ४१ वाजे ४२ अज्म ४३ सद्म ४४ संयत् ४५ संवतः ४६ । इति षट्चत्वा- रिंशत् संग्रामनामानि । इति वेदनिघण्टौ २ । १७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्ध नपुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।103।2।1

वीरपानं तु यत्पानं वृत्ते भाविनि वारणे। युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्.।

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्ध¦ न॰ युध--भावादौ क्त।

१ परस्पराभिघातार्थं शस्त्रादिक्षे-पणव्यापारे योधने

२ तदाधारे संग्रामे अमरः। ज्योति-षोक्ते ग्रहाणां गतिभेदकृते योधनरूपे

३ परस्परमिलनविशेषे च। ग्रहयुद्धशब्दे

२७

६६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्ध¦ n. (-द्धं)
1. War, battle, contest.
2. Conflict of the planets, (in as- tronomy.) E. युध् to fight, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्ध [yuddha], p. p.

Fought, encountered.

Conquered, subdued. -द्धम् [युध्-भावादौ क्त]

War, battle, fight, engagement, contest, struggle, combat; वत्स केयं वार्ता युद्धं युद्धमिति U.6.

(In astr.) The opposition or conflict of planets. -Comp. -अवसानम् cessation of hostilities, a truce. -अवहारिकम् booty; युद्धावहारिकं यच्च पितुः स्यात् स हरेत् तु तत् Mb.13.47.49. -आचार्यः a military preceptor; Ms.3.162. -उद्योगः, -उद्यमः vigorous or warlike preparations. -उपकरणम् a war-implement.-उन्मत्त a. frantic in battle. -कारिन् a. fighting, contending. -गान्धर्वम् battle-music. -तन्त्रम् military science. -द्यूतम् chance of war. -ध्यानः battle-cry.-भूः, -भूमिः f. a battle-field. -मार्गः military stratagems or tactics, manœuvres. -योजक a. eager for battle.

रङ्गः a battle-field, battle arena.

N. of Kārtikeya.-वर्णः a sort of battle. -वस्तु n. an implement of war.-विद्या, -शास्त्रम् military science or art, science of war.

वीरः a warrior, hero, champion.

(in Rhet.) the sentiment of heroism arising out of military prowess, the sentiment of chivalrous heroism; see S. D.234 and R. G. under युद्धवीर. -व्यतिक्रमः violation of the rules of combat. -शीलिन् a. heroic, valiant. -सारः a horse.-a. provoking (as speech).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्ध mfn. fought , encountered , conquered , subdued MBh.

युद्ध m. N. of a son of उग्र-सेनVP.

युद्ध n. ( ifc. f( आ). )battle , fight , war RV. etc.

युद्ध m. (in astron. ) opposition , conflict of the planets Su1ryas. VarBr2S.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YUDDHA (WAR) : (i) In ancient times in India war was considered a “Rājadharma”. A war declared under this law was known as “Dharmayuddha”

(ii) It is forbidden to use a weapon describing it falsely as another weapon. The use of arrows heated in fire, is also against Dharmayuddha.

(iii) It is also against the rules of Dharmayuddha to kill a person who gets down from the chariot, a eunuch, one with joined palms, one who squats on the ground, one who seeks refuge, one who is asleep, one who is naked, an unarmed person, one who has come to wit- ness the fight, one who is fighting with another, one whose weapon is broken, one who is bereaved by the death of a son or other relative, one who is vanquished, one who flees from battle, and one who refuses to attack in return etc.

(iv) If a warrior fleeing from battlefield is killed by his enemy, he carries with him his master's sins.

(v) All the grace earned by the young man who flees from battle, passes to his master.

(vi) The soldier himself may take all booty in the battle except chariots, horses, elephants, umbrellas, wealth, corn, cows, women, weapons, silver and gold.

(vii) All costly articles, seized in battle, such as gold, silver, jewels etc. are to be handed over to the King, according to the Vedas. (Manusmṛti, Chapter 7).


_______________________________
*7th word in left half of page 899 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yuddha in the Rigveda[१] and later[२] denotes ‘battle.’ The more usual word earlier[३] is Yudh.

  1. x. 54, 2.
  2. Taittirīya Brāhmaṇa, i. 5, 9, 1;
    Aitareva Brāhmaṇa, iii. 39, 1. 2;
    vi. 36, 2;
    Śatapatha Brāhmaṇa, xiii. 1, 5, 6;
    Kauṣītaki Upaniṣad, iii. 1, etc.
  3. Rv. i. 53, 7;
    59, 1;
    v. 25, 6;
    vi. 46, 11, etc.;
    Av. i. 24, 1;
    iv. 24, 7;
    vi. 66, 1;
    103, 3, etc.;
    Śatapatha Brāhmaṇa, v. 2, 4, 16, etc.
"https://sa.wiktionary.org/w/index.php?title=युद्ध&oldid=503675" इत्यस्माद् प्रतिप्राप्तम्