युवति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवतिः, स्त्रि, (युवन् + “यूनस्तिः ।” ४ । १ । ७७ । इति तिः ।) प्राप्तयौवना ॥ (यथा, अभिज्ञान- शाकुन्तले ४ अङ्के । “शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्त्तुर्विप्रकृतापि रोषणंतया मास्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिनीपदं युवतयो वामाः कुल- स्याधयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवति स्त्री।

यौवनयुक्ता

समानार्थक:तरुणी,युवति

2।6।8।2।4

कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवति¦ f. (-तिः or ती) A young woman.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवतिः [yuvatiḥ] ती [tī], ती f. [युवन्-ति ङीप् वा]

A young woman, any young female (whether of men or animals); सुर- युवतिसंभवं किल मुनेरपत्यम् Ś.2.9; युवतिजनकथामूकभावः परेषाम् Bh.; so इभयुवतिः.

ती The sign virgo of the zodiac.

Turmeric (also युवतिः). -Comp. -इष्टा yellow jasmine.-जनः a young woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवति f. a girl , young woman , any young female animal RV. etc. etc. (in RV. applied to उषस्, Night and Morning , Heaven and Earth etc. ; with शर्या, prob. " an arrow just shot off " ; but See. युवा; ifc. as f. for युवन्, a youth e.g. स-बाल-वृद्धयुवतिः पुरी, a town with boys , old and young men , Hariv. )

युवति f. turmeric L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yuvati is the ordinary expression for a ‘young woman’ or ‘maiden’ in the Rigveda[१] and later.[२]

  1. i. 118, 5;
    ii. 35, 4;
    iii. 54, 14;
    iv. 18, 8;
    v. 2, 1. 2;
    ix. 86, 16;
    x. 30, 5.
  2. Av. xiv. 2, 61;
    Taittirīya Brāhmaṇa, iii. 1, 1, 9;
    2, 4;
    Śatapatha Brāhmaṇa, xiii. 1, 9, 6;
    4, 3, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=युवति&oldid=474351" इत्यस्माद् प्रतिप्राप्तम्