यूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूपः, पुं क्ली, (यौति मिश्रयतीति । यूयते युज्यते- ऽस्मिन्निति ऋग्भाष्ये सायणः । १ । ५१ । १४ । यद्वा, यु + “कुयुभ्यां च । उणा० ३ । २७ । इति पः दीर्घत्वञ्च ।) यज्ञे पशुबन्धनकाष्ठम् । इत्य- भरः । २ । ४ । ४१ ॥ तस्य परिमाणादिर्य्यथा । स्मृतौ । “चतुर्हस्तो भवेद्यूपो यज्ञवृक्षसमुद्भवः । वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो वृषमौलिकः ॥” भविष्ये । “विल्वस्य वकुलस्यैव कलौ यूपः प्रशस्यते ।” इति सामवेदिवृषोत्सर्गतत्त्वम् ॥

यूपः, पुं, (यु + पः । दीर्घश्च ।) जयस्तम्भः । याग- स्तम्भः । इत्युणादिकोषः ॥ (यथा, रघुवंशे । ६ । ३८ । “संग्रामनिर्व्विष्टसहस्रबाहु- रष्टादशद्बीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्त्तवीर्य्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूप पुं।

पार्श्वपिप्पलः

समानार्थक:नूद,यूप,क्रमुक,ब्रह्मण्य,ब्रह्मदारु,तूल

2।4।41।2।2

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूप¦ पुंन॰ यु--पक् पृषो॰ दीर्घः।

१ यज्ञीयपशुबन्धनकाष्ठभेदेतल्लक्षणं यज्ञपार्श्वे दृश्यम्। यागसमाप्तिचिह्नार्थे

२ स्तम्भेच अमरः

३ जयस्तम्भे पु॰ उणादिको॰। [Page4780-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूप¦ mn. (-पः-पं)
1. A sacrificial post, a pillar usually made of bamboos, or the wood of the K'hadira, to which the victim at a sacrifice is bound.
2. A trophy, a column erected in honour of a victory. E. यु to bind, (the victim,) प Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूपः [yūpḥ], [यु-पक् पृषो˚ दीर्घः; cf. Uṇ.3.27]

A sacrificial post (usually made of bamboo or Khadira wood) to which the victim is fastened at the time of immolation; अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया Ku.5.73; ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् R.1.44.

A trophy.-Comp. -आहुतिः f. an oblation at the erection of the sacrificial post. -कटकः a wooden ring at the top of the Yūpa. -कर्णः that part of the Yūpa which is sprinkled with ghee. -कर्मन्यायः the rule according to which the उत्कर्ष or अपकर्ष of some detail belonging solely to the विकृति will be restricted to that particular detail alone, so that the तदादितदन्तन्याय will not apply in that case. This is discussed and established by जैमिनि and शबर in MS.5.1.27. -द्रुः, -द्रुमः the Khadira tree. -द्विपः, -हस्तिन् a. cloth wrapped round the sacrificial post in certain rites; मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम् N.17.61.-ध्वजः the sacrifice personified. -लक्ष्यः a bird (?).-व्रस्कः the cutter of the sacrificial post.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूप m. (prob. fr. युप्; but according to Un2. iii , 27 , fr. 2. यु)a post , beam , pillar , ( esp. ) a smooth post or stake to which the sacrificial victim is fastened , any sacrificial post or stake (usually made of bamboos or खदिरwood ; in R. i , 13 , 24 ; 25 , where the horse sacrifice is described , 21 of these posts are set up , 6 made of बिल्व, 6 of खदिर, 6 of पलाश, one of उडुम्बर, one of श्लेष्मातक, and one of देव-दारु) RV. etc.

यूप m. a column erected in honour of victory , a trophy(= जय-स्तम्भ) L.

यूप m. N. of a partic. conjunction of the class आकृति-योग( i.e. when all the planets are situated in the 1st , 2nd , 3rd and 4th houses) VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrificial post; फलकम्:F1: वा. ३०. १४८; ९४. १७; ९७. २८; १०६. ४३.फलकम्:/F circumambulation of the, leads to the fruit of वाजपेय; फलकम्:F2: Ib. १११. ३१-2.फलकम्:/F in the Gaura hill on the banks of the Ganges where Indra made many sacrifices; फलकम्:F3: Br. II. १८. २८.फलकम्:/F near ब्रह्मतीर्थ where ब्रह्मा performed sacrifice and planted a यूप. फलकम्:F4: वा. १११. ३१.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yūpa in the Rigveda[१] and later[२] means a ‘post,’ usually that to which the sacrificial victim was tied. It also designates the post to which the door of the house was attached (Durya).[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूप पु.
यज्ञीय स्तम्भ, जिसमें वध्य-पशु बाँधा जाता है (ऋ.वे. 5.2.7); यह पलाश, खदिर, बिल्व अथवा रौहितक के काष्ठों में किससे निर्मित हो यह यजमान की फलकामना पर निर्भर करता है, आप.श्रौ.सू. 7.1.16; यूप का आकार यज्ञ के प्रकार के आधार पर एक से तैंतीस अरत्नियों तक (भिन्न-भिन्न) हो सकता है, सामान्यतः पशु-याग के लिए 3 से 4 अरत्नि, भा.श्रौ.सू. 7.2.7; सोमयाग के लिए 5 से 15, का.श्रौ.सू. 6.1.31. आप.श्रौ.सू. 7.2.13-15 के अनुसार इतना ऊँचा कि जितना हाथ को उठाकर अथवा न उठाकर खड़े अथवा रथ पर खड़े यजमान की ऊँचाई हो। यह आठ कोने वाला एवं अग्रभाग में शुण्डाकार (ह्रसित) होता है और बिना रँदा हुआ 1/5 भाग को जिसे ‘उपर’ कहते है, गड्ढे के भीतर डाल देते हैं, एकादशिनी में यूपों की संख्या 13 एवं अश्वमेध में 21 होती है, हि.आ.ध. II. (2) 111०-12; द्रष्टव्य-श्रौ.को. (सं.) II.547; द्रष्टव्य-FBJ Kuiper, AO 15-16-17, 1937-39; = द्रुषद = वनस्पति। यूपवृक्ष याज्ञसेनी यूप 343 यूप

  1. v. 2, 7 (of Sunaḥśepa).
  2. Av. ix. 6, 22;
    xii. 1, 38;
    xiii. 1, 47;
    Taittirīya Saṃhitā, vi. 3, 4, 1;
    vii. 2, 1, 3;
    Vājasaneyi Saṃhitā, xix. 17;
    Pañcaviṃśa Brāhmaṇa;
    ix. 10, 2, etc.
  3. Rv. i. 51, 14. Cf. Zimmer, Altindisches Leben, 153.
"https://sa.wiktionary.org/w/index.php?title=यूप&oldid=479956" इत्यस्माद् प्रतिप्राप्तम्