यूषन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूषन् (only in the weak cases यूष्णा, णस्; See. Pa1n2. 6-1 , 63 ) id. RV. VS. TS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yūṣan, occurring in the description of the horse-sacrifice in the Rigveda[१] and the Yajurveda Saṃhitās,[२] denotes the ‘broth’ which was made from the flesh of the sacrificial animal, and was no doubt used as food. Vessels employed for holding it, Pātra and Āsecana, are mentioned. Another form of the word, found in the Taittirīya Saṃhitā,[३] is Yūs, which corresponds to the Latin jus.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूषन् पु.
शोरबा, जिसकी 16 आहुतियां कौकिल सौत्रामणी में स्विष्टकृत् के पूर्व दी जाती हैं, भा.श्रौ.सू. 7.19.2।

  1. i. 162, 13.
  2. Taittirīya Saṃhitā, vi. 3, 11, 1. 4;
    Vājasaneyi Saṃhitā, xxv. 9.
  3. vi. 3, 11, 1. 4.

    Cf. Zimmer, Altindisches Leben, 271;
    Schrader, Prehisteric Antiquities, 316.
"https://sa.wiktionary.org/w/index.php?title=यूषन्&oldid=479971" इत्यस्माद् प्रतिप्राप्तम्