सामग्री पर जाएँ

योक्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्रम्, क्ली, (युज्यतेऽनेनेति । युज् + “दाम्नीशसयु- युजस्तुतुदेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।) युगेन सह ईशादण्ड आवध्यते अनेन तत् । योत् दडि इति भाषा । तत्पर्य्यायः । आबन्धः २ योत्रम् ३ । इत्यमरः । २ । ९ । १३ ॥ (यथा, ऋग्वेदे । ५ । ३३ । २ । “स त्वं न इन्द्र धियमानो अर्कैर्हरीणां वृषन् योक्त्रमश्रेः ॥” “योक्त्रं नियोजनरज्जुं अश्रः आश्रयसि ।” इति तद्भाष्ये सायणः ॥ मन्थनरज्जुः । यथा, रामायणे । १ । ४५ । १८ । “ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासु- किम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्र नपुं।

वृषादेर्युगबन्धनरज्जुः

समानार्थक:आबन्ध,योत्र,योक्त्र

2।9।13।1।5

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्र¦ न॰ युज्यतेऽनेन यज--ष्ट्रन्। ईशादण्डादौ युगबन्ध-नार्थे दामनि (योत) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्र¦ m. (-क्त्रं) The tie of the yoke of a plough or carriage. E. युज् to join, Una4di aff., त्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्रम् [yōktram], 1 A cord, rope, thong, halter.

The tie of the yoke of a plough.

The rope by which an animal is tied to the pole of a carriage; छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च Ms.8.292.

A churning cord; ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् Rām.1.45.18,19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्र n. any instrument for tying or fastening , a rope , thong , halter RV. etc. etc. (also 671995 -पाश, m. )

योक्त्र n. the thongs by which an animal is attached to the pole of a carriage MBh.

योक्त्र n. the band round broom A1s3vS3r.

योक्त्र n. the tie of the yoke of a plough L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yoktra in the Rigveda[१] and later[२] denotes the ‘thongs’ used for yoking the chariot or cart.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योक्त्र न.
(युज् + ष्ट्रन्, ‘दामनीशसयुयुज०’ पा. 3.1.82) मूँज की त्रिवृत् = तीन लड़ियों वाली रस्सी, जिससे आगनीध्र अथवा अध्वर्यु ‘पत्नीसन्नहन’ के समय यजमान की पत्नी की कमर को (चारों ओर) परिधान के नीचे अथवा परिधान के ऊपर कसता है (अर्थात् जैसे करधनी से कमर कसी जाती है, वैसे ही करता है), आप.श्रौ.सू. 2.5.5-6 (दर्श); दीक्षा में भी यजमान उसके ऊपरी परिधान को (चारों ओर से) कसता है, बौ.श्रौ.सू. 6.5 वह योक्त्रपाश-नाम वाली करधनी पहनती है और बाद में हटा देती है, आप.श्रौ.सू. 3.1०.6 (वरुणप्रघास); द्रष्टव्य-श्रौ.प.नि. 1०.65। योक्त्र

  1. iii. 33, 13 v. 33, 2.
  2. Av. iii. 30 6;
    vii. 78, 1;
    Taittirīya Saṃhitā, i. 6, 4, 3, Taittirīya Brāhmaṇa, iii. 3, 3, 3;
    Śatapatha Brāhmaṇa, i. 3, 1, 13;
    vi. 4, 3, 7, etc.
"https://sa.wiktionary.org/w/index.php?title=योक्त्र&oldid=479973" इत्यस्माद् प्रतिप्राप्तम्