रजनि

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनिः, स्त्री, (रजन्ति लोका यत्र । रन्ज् + बाहुलकादनिः । इत्युज्ज्वलदत्तः । २ । १०३ ।) रात्रिः । इत्यमरटीका ॥ (यथा, कथा- सरित्सागरे । १८ । १४५ ॥ “इत्येवं ख्याप्य समयं प्राप्तायां रजनौ च तान् । आमन्त्र्य विप्रान् प्रययौ श्मशानं स विदूषकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि(नी)¦ स्त्री रज्यतेऽत्रं रन्ज--कनि वा ङीप्।

१ रात्रौ

२ हरिद्रायां

३ जतुकायाञ्च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि¦ f. (-निः-नी)
1. Night.
2. The indigo-plant.
3. Turmeric.
4. Lac. E. रञ्ज् to colour, अनि Una4di aff., and ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनिः [rajaniḥ] नी [nī], नी f. [रज्यते$त्र, रञ्ज्-कनि वा ङीप् Uṇ.2.11]

Night; हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् Gīt.5; रतिश्रान्ता शेते रजनिरमणी गाढमुरसि K. P.

Turmeric.

Red lac; यथा रजनी मे कण्डूयति, तिलको मे स्पन्दते इति । रागा- भावे तिलकाभावे च तद्देशलक्षणया भवन्ति वक्तार इति ŚB. on Ms.8.4.28.

N. of Durgā.

Comp. करः the moon.

camphor.

चरः a nightstalker, demon, goblin.

a thief.

a night-watcher.

N. of the moon. -जलम् night-dew, hoar-frost. -नाथः, -पतिः, -रमणः the moon. -पुरन्ध्री a form of the upamā (उपमा- रूपक); Kāvyāl.4.3.32 (com). -मुखम् nightfall, evening; प्रदोषो रजनीमुखम् Ak. -हंसा a Śephālī flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि etc. See. p. 863 , col. 1.

रजनि f. ( mc. and ibc. )= रजनी, night.

"https://sa.wiktionary.org/w/index.php?title=रजनि&oldid=506920" इत्यस्माद् प्रतिप्राप्तम्