रजयित्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजयित्री f. (fr. Caus. ) a female painter or colourist VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rajayitrī, a ‘female dyer,’ is included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१]

  1. Vājasaneyi Saṃhitā, xxx. 12;
    Taittirīya Brāhmaṇa, iii. 4, 7, 1.
"https://sa.wiktionary.org/w/index.php?title=रजयित्री&oldid=474367" इत्यस्माद् प्रतिप्राप्तम्