रथीतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथीतर/ रथी--तर mfn. ( रथी-)a better or superior charioteer ib.

रथीतर/ रथी--तर m. N. of a teacher

रथीतर/ रथी--तर m. pl. his descendants Pravar.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृषदश्व; had no issue and at his desire, Angiras blessed him with sons. Their descend- ants became Angirasas and क्षत्रोपेत dvijas. भा. IX. 6. 1-3; Br. III. ६३. 6-7; वा. ८८ 6-7. Vi. IV. 2. 9-१०.
(II)--a pupil of सत्यशृण्ग--also शाखवैण; author of three सम्हितस् given to four pupils Paila and others; also author of Nirukta--a त्रयार्षेय, with Angiras and विरूप; फलकम्:F1:   Br. II. ३४. ३२. ३५. 3; M. १९६. ३८; वा. ६१. 2.फलकम्:/F had four disciples, Ketava, Dalaki, Dhama- शर्म and देवशर्म; all of them became murderers of Brahmanas on the death of their master; they approached the creator for light who advised them to make a visit to वालुकेस्वरम् to get redeemed of their sins by bath and prayer; on the completion of the pilgrimage they reached सूर्यमण्डलम्. फलकम्:F2:  Ib. ६०. ६५-72.फलकम्:/F
(III)--a वानर chief. Br. III. 7. २३४.
(IV)--a राजऋषि who became a Brahmana and attained siddhi. वा. ९१. ११७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATHĪTARA : A king of the solar dynasty. He was the son of Pṛṣatāśva. (Bhāgavata, 9th Skandha).


_______________________________
*1st word in right half of page 644 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathītara (‘good charioteer’) is the name of a teacher mentioned in the Baudhāyana Śrauta Sūtra[१] and the Bṛhaddevatā.[२]

  1. xxii. 11.
  2. i. 26;
    iii. 40;
    vii. 145 (ed. Macdonell).
"https://sa.wiktionary.org/w/index.php?title=रथीतर&oldid=474382" इत्यस्माद् प्रतिप्राप्तम्