रमा

विकिशब्दकोशः तः
लक्ष्मी

संस्कृतम्[सम्पाद्यताम्]

  • रमा, लक्ष्मी, देवी, देवीका, अमरी, अमृता, सुरदेवता, सुरी, वैष्णवी, अष्टलक्षमी, श्री, श्रीहरिप्रिया, महालक्ष्मी, सीता, रादा, रुक्मिनी, नारायणी, पद्मालया, पद्मा, लोकमाता, मा, मङ्गलदेवता, भार्गवी, लोकजननी, क्षीरसागरकन्यका, कमला, हरिणी, सरस्वती, जगदीश्वरी, विष्णुपत्नी।

नाम[सम्पाद्यताम्]

  • रमा नाम लक्ष्मी।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • लक्ष्मी पद्मालया पद्मा कमला, श्रीहरिप्रिया।
इन्दिरालोकमाता मा रमा मङ्गल देवता॥ अ.को.॥

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमा, स्त्री, (रमयतीति । रम् + णिच् + अच् । टाप् च ।) लक्ष्मीः । इति मेदिनी । मे, २५ ॥ (यथा, भागवते । ३ । ९ । २३ । “एष प्रसन्नवरदो रमयात्मशक्त्या यद्यत् करिष्यति गृहीतगुणावतारः ॥” यथा च । “रमा यत्र नवाक् तत्र यत्र वाक् तत्र नो रमा । ते यत्र विनयो नास्ति सा च सा च स च त्वयि ॥” इत्युद्भटः ॥) शशिध्वजराजकन्या । सा कल्किदेवेन विवा- हिता । यथा, -- “ततः शशिध्वजो राजा युद्धादाहूय पुत्त्रकान् । सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् स कल्कये ॥” इति कल्किपुराणे २५ अध्यायः ॥ शोभा । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । १४५ । “रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमा स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।3।5

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमा¦ स्त्री रमयति रम--अच्।

१ लक्ष्म्याम् मेदि॰

२ कल्कि-भार्य्यायां कल्किपु॰।

३ शोभायां राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमा [ramā], [रमयति रम्-अच्]

A wife, mistress.

N. of Lakṣmī, wife of Viṣṇu and Goddess of wealth; रमा यत्र न वाक् तत्र यत्र वाक् तत्र ना रमा Udb.

Good luck, fortune.

Riches.

Splendour.

N. of the eleventh day in the dark half of Kārtika. -Comp. -आस्पदः, -कान्तः, -नाथः, -पतिः epithets of Viṣṇu; Bhāg.1. 55.4. -प्रियः Viṣṇu. (-यम्) a lotus. -वेष्टः turpentine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमा f. See. s.v.

रमा f. of रमSee.

रमा f. a wife , mistress W.

रमा f. N. of लक्ष्मी, the goddess of fortune Bhartr2. BhP.

रमा f. good luck , fortune , splendour , opulence Ca1n2.

रमा f. splendour , pomp Bha1m.

रमा f. N. of the 11th day in the dark half of the month कार्त्तिकCat.

रमा f. of the syllable शॄम्(also रम) Sarvad.

रमा f. of a daughter of शशि-ध्वजand wife of कल्किKalkiP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ४४. ९०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAMĀ : A synonym for Mahālakṣmī. There is a story in the eighth Skandha of Devī Bhāgavata as to how the name Ramā came to be attached to Lakṣmī.

Revanta, the very handsome son of Sūrya one day came to Vaikuṇṭha mounted on his horse Uccaiśśravas to pay his respects to Mahāviṣṇu. Even Lakṣmīdevī stood aghast speechless for a very short time at the charm of Revanta changing her looks between him and his horse. Mahāviṣṇu did not at all like this and cursed that since Lakṣmī's eyes enjoyed the sight of some one she would come to be called Ramā also and that she would be born as a mare on earth.


_______________________________
*2nd word in left half of page 631 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रमा&oldid=503764" इत्यस्माद् प्रतिप्राप्तम्