रयि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रयि¦ न॰ रय--इन्।

१ जले

२ धने च निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रयि¦ n. (-यि)
1. Water.
2. Wealth. E. रय् to go, इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रयि [rayi], m., n. Ved.

Water.

Wealth; एष वै रयिरात्मा वैश्वानरः Ch. Up.5.16.1.

Stuff, material, food; रयिं च प्राणं चेत्येतौ Praśna Up.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रयि m. or (rarely) f. (fr. रा; the following forms occur in the वेद, रयिस्, यिम्, यिभिस्, यीणाम्; रय्या, य्यई, य्याम्; See. 2. रै) , property , goods , possessions , treasure , wealth (often personified) RV. AV. VS. Br. S3rS. ChUp.

रयि m. stuff , materials Pras3nUp.

रयि m. v.l. for रजिSee.

रयि mfn. (?)rich RV. viii , 31 , 11 ; ix , 101 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rayi is the common word for ‘wealth’ in the Rigveda[१] and later.[२] Special mention is often made of wealth in ‘heroes’ (vīra)--i.e., in ‘good sons,’[३] in horses,[४] in cattle,[५] etc.

  1. i. 73, 1;
    159, 4;
    ii. 21, 6;
    iii. 1, 19;
    iv. 2, 7;
    34, 10;
    36, 9;
    vi. 6, 7;
    31, 1, etc.
  2. Av. iii. 14, 1;
    vi. 33, 3;
    vii. 80, 2;
    Taittirīya Saṃhitā, vii. 1, 72;
    Vājasaneyi Saṃhitā, ix. 22;
    xiv. 22;
    xxvii. 6, etc.
  3. Rv. ii. 11. 13;
    30, 11;
    iv. 51, 10, etc.
  4. Rv. v. 41, 5;
    viii. 6, 9, etc.
  5. Rv. v. 4, 11, etc.
"https://sa.wiktionary.org/w/index.php?title=रयि&oldid=503771" इत्यस्माद् प्रतिप्राप्तम्