वीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर, ङ त् क शीर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अवि- वीरत । शौर्य्यमुद्यमः । इति दुर्गादासः ॥

वीरम्, क्ली, (अज् + “स्फायितञ्चिवञ्चीति ।” उणा० १ । १३ । इत्यादिना रक् । अजे- र्वीभावः । वीर + अच् वा ।) शृङ्गी । नडः । इति मेदिनी । रे, ६७ ॥ मरिचम् । पुष्कर- मूलम् । काञ्जिकम् । उशीरम् । आरूकम् । इति राजनिर्घण्टः ॥ वीरशब्दो मेदिन्यां पव- र्गीयवकारादौ दृष्टोऽपि वीरधातोरन्तःस्थवका- रादौ दर्शनादत्र लिखितः ॥

वीरः, पुं, (वीरयतीति । वीर विक्रान्तौ + पचा- द्यच् । यद्वा, विशेषेण ईरयति दूरीकरोति शत्रून् । वि + ईर + इगुपधात् कः । यद्वा, अजति क्षिपति शत्रून् । अज + स्फायितञ्चीत्या दिना रक् । अजेर्व्वीः ।) शौर्य्यविशिष्टः । तत्प- र्य्यायः । शूरः २ विक्रान्तः ३ । इत्यमरः । २ । ८ । ७७ ॥ गण्डीरः ४ तरस्वी ५ । इति जटाधरः ॥ (यथा, महाभारते । १ । १४१ । ४५ । “मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः । निर्ज्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ॥” यथा च ऋग्वेदे । १ । ११४ । ८ । “वीरान्मानो रुद्रभामितो वधी- र्हविष्यन्तः सद्मि त्वा हवामहे ॥” “वीरान् वीक्रान्तान् ।” इति सायणः ॥ पुत्त्रः । यथा, ऋग्वेदे । ५ । २० । ४ । “वीरैः स्याम सधमादः ॥” “वीरैः पुत्त्रैश्च सधमादः सहमाद्यन्तः स्याम तथा कुरु ।” इति तद्भाष्ये सायणः ॥ * ॥ पतिः । पुत्त्रश्च । यथा, मार्कण्डेये । ३५ । ३१ । “न चालपेज्जनद्विष्टां वीरहीनां तथा स्त्रियम् । गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्बहिः ॥” यथा च अवीरा निष्पतिसुता । इत्यमरदर्श- नाच्च ॥ * ॥ दनायुदैत्यपुत्त्रः । यथा, महाभारते । १ । ६५ । ३३ । “दनायुषः पुनः पुत्त्राश्चत्त्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौच वृत्रश्चैव महासुरः ॥”) जिनः । नटः । इति हेमचन्द्रः ॥ विष्णुः । यथा, वीरोऽनन्तो धनञ्जयः । इति विष्णु सहस्रनाम ॥ शृङ्गाराद्यष्टरसान्तर्गतरसविशेषः । तत्पर्य्यायः । उत्साहवर्द्धनः २ । इत्यमरः ॥ “उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥” उत्साहं वर्द्धयति इति उत्साहवर्द्धनः नन्द्यादि- त्वादनः । दानधर्म्मयुद्धेषु जीवानपेक्षोत्साह- कारी रसो वीरः । वीरयन्ते अत्र वीरः । वीर तङ्कत् शौर्य्ये घञ् स्फीततयैव स्वाद्यते इति सर्व्व- रसलक्षणं कटाक्षितम् । इति भरतः ॥ * ॥ तान्त्रिकभावविशेषः । यथा, -- “तत्रैव त्रिविधो भावो दिव्यवीरपशुक्रमः । दिव्यवीरैकजः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥” इति रुद्रयामले ११ पटलः ॥ अपि च । “भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् । गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता ॥” इति तत्रैव ६ पटलः ॥ अन्यच्च । “पशुभावं हि प्रथमे द्बितीये वीरभावकम् । तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् ॥ आदौ दशमदण्डेन पशुभावमथापि वा । मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् । सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् ॥” इति च तत्रैव ११ पटलः ॥ अन्यच्च । “जन्ममात्रं पशुभावं वर्षषोडशकावधि । ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् ॥ द्वितीयांशे वीरभावस्तृतीये दिव्यभावकः । एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ॥” इति वामकेश्वरतन्त्रे ५१ पटलः ॥ वीराचारविशिष्टः । यथा, -- “कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् । संविदासेवनं कुर्य्यात् सोमपानं महेश्वरि ॥ सर्व्वथा कुरुते देवि वीरश्चोद्धतमानसः । दिव्यस्तु देवता प्रायश्चन्दनागुरुलेपनैः । रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ॥ भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः । सुरापाणरतो नित्यं वलिपूजापरायणः ॥ नरश्छागश्च महिषो मेषः शूकर एव च । शशकः शल्लकी गोधा खड्गी कूर्म्मी दश स्मृताः ॥ वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः । इत्यादिभिर्व्वलेर्दानैः पूजयेत् स्वेष्टदेवताम् ॥ सिद्धमन्त्रो भवेत् वीरो न वीरो मद्यपानतः । कलौ तु भारते वर्षे लोका भारतवासिनः । गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥” इत्युत्पत्तितन्त्रम् ॥ * ॥ कलौ तदाचारनिषेधो यथा, -- “दिव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥” इति महानिर्व्वाणतन्त्रम् ॥ * ॥ तण्डुलीयः । वराहकन्दः । लताकरञ्जः । करवीरः । अर्ज्जुनः । इति राजनिर्घण्टः ॥ यज्ञाग्निः । इति वीरहाशब्दटीकायां भरतः ॥ उत्तरः । सुभटः । इति मेदिनी ॥

वीरः, त्रि, श्रेष्ठः । इति हेमचन्द्रः ॥ (कर्म्मठः । यथा, ऋग्वेदे । ८ । २३ । १९ । “इमं धा वीरो अमृतं वीरं कृण्वीतमर्त्त्यः ॥” “वीरः कर्म्मणि समर्थः ।” इति तद्भाष्ये सायणः ॥ यथा च । तत्रैव । ६ । २३ । ३ । “कर्त्ता वीराय सुष्वय उलोकं दाता वसु स्तुवते कीरये चित् ॥” “वीराय यज्ञादि कर्म्मसु दक्षाय ।” इति तद्भाष्ये सायणः ॥ प्रेरयिता । यथा, तत्रैव । ६ । ६५ । ४ । “इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ॥” “वीराय प्रेरयित्रे ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।2

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वीर पुं।

वीररसः

समानार्थक:उत्साहवर्धन,वीर

1।7।18।1।2

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वीर पुं।

शूरः

समानार्थक:शूर,वीर,विक्रान्त,तरस्विन्

2।8।77।1।2

शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः। सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु॥

अवयव : वीरस्य_भार्या

पत्नी : वीरस्य_भार्या

जनक : वीरस्य_माता

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर¦ न॰ वीर--अच्।

१ शृङ्गिणि

२ नडे मेदि॰

३ गरिचे

४ पद्म-मूले

५ काञ्चिके

६ उशीरे

७ आरूके राजनि॰।

८ शौर्य्यवि-शिष्टे शूरे त्रि॰ अमरः।

९ जिने

१० नटे पु॰ हेमच॰।

११ विष्णौ पु॰ विष्णुस॰। तन्त्रोक्ते

१२ कुलाचारयुते त्रि॰कुलाचारशब्दे पृ॰ दृश्यम्।

१३ तण्डुलीये

१४ वराहकन्दे

१५ लताकरञ्जे

१६ करवीरे

१७ अर्जुने पु॰ राजनि॰

१८ यज्ञाग्नौ भरतः वीरहा।

१९ उत्तरे

२० सुभटे च मेदि॰।

२१ श्रेष्ठे त्रि॰ हेमच॰।

२२ पत्यौ

२३ पुत्रे च
“अवीरानिष्पति सुता” अमरः।

२३ रसभेदे
“उत्तमप्रकृतिर्वीर{??}त्साहस्यायिभावकः। महेन्द्रदैवतो हेमवर्णोऽयं सम-दाहृतः। आलम्बनविभावास्तु विजेतव्यादयो मताः। विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः। अनुभावास्तुतत्र स्युः सहायान्वेषणादयः। सञ्चारिणस्तु धृतिमति-गर्वस्मृतितर्करोमञ्चाः। स च दानधर्मयुद्धैर्दयथा चसमन्वितश्चतुर्द्धा स्यात्”। स च वीरः। दानवीरो धर्म-वीरा दयावीरो भुद्धवीरश्चेति चतुर्विधः” सा॰ द॰

३ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर¦ mfn. (-रः-रा-रं)
1. Excellent, eminent, (used chiefly in composition.)
2. Heroic.
3. Powerful, mighty.
4. Strong, robust. m. (-रः)
1. A hero, a warrior, a champion.
2. Heroism, the heroic Rasa or feeling, as an object of poetical description especially; It is fourfold; viz:--दानवीर, धर्मवीर, दयावीर and युद्घवीर |
3. The last Jina or Jaina pontiff of the present æra.
4. An actor, a mime.
5. A flower, (Nerium odorum.)
6. Fire.
7. Sacrificial fire.
8. An epithet of VISHN4U.
9. A son.
10. A husband. f. (-रा)
1. A matron, a wife and mother.
2. A sort of perfume, commonly Mura
4.
3. A medicinal root, commonly Kshira-ka4koli
4.
4. A plant, (Flacourtia cataphracta.)
5. A drug (Elaba4luka.)
6. Plantain tree.
7. A sort of Asclepias, (A rosea.)
8. Opposite-leaved fig tree.
9. A sort of Convolvulus, (C. paniculatus, the white and dark kind.)
10. A small tree, (Gmelina arborea.)
11. Spirituous liquor or a particular kind of it.
12. The aloe.
13. A plant, commonly Atis. n. (-रं)
1. A reed, (Arundo tibialis.)
2. The root of the ginger plant.
3. Pepper.
4. Rice-gruel.
5. The root of the Costus speciosus.
6. The root of the Andropogon muricatum. E. अज् to go, and वी substi- tuted for the root, रक् Una4di aff.; or वीर् to be powerful, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर [vīra], [अजेः रक् वीभावश्च Uṇ.2.13] a.

Heroic, brave.

Mighty, powerful.

Excellent, eminent.

रः A hero, warrior, champion; को$प्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान् भृगुनन्दनो$पि U.5.33.

The sentiment of heroism (in rhetoric); अस्तोक- वीरगुरुसाहसमद्भुतं च Mv.1.6; it is distinguished under four heads; दानवीर, धर्मवीर, दयावीर and युद्धवीर; for explanation see these words s. v.).

An actor.

Fire.

The sacrificial fire.

A son; अस्य कुले वीरो जायते Ch. Up.3.13.6; वीरं मे दत्त पितरः Śrādhamantras.

A husband.

The Arjuna tree.

A Jaina.

The Karavīra tree.

रम् A reed.

Pepper.

Rice-gruel.

The root of Uśīra q. v.

Iron; Gīrvāṇa. -Comp. -अध्वन्, -मार्गः a heroic death. -अम्लः a kind of sorrel.

आशंसनम् keeping watch.

the post of danger in battle.

a forlorn hope.

a field of battle; पयोदजालमिव तद्वीरा- शंसनमाबभौ Śi.19.79.

आसनम् a kind of posture practised in meditation; एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमिति स्मृतम् ॥ cf. पर्यङ्क.

kneeling on one knee.

a field of battle.

the station of a sentinel.

ईशः, ईश्वरः epithets of Śiva.

a great hero. -उञ्झः a Brahmaṇa who omits to offer oblations to the sacrificial fire. -काम a. desirous of male offspring. -कीटः an insignificant or contemptible warrior.-गतिः Indra's heaven.

जयन्तिका a war-dance.

war, battle.

तरुः the Bilva tree.

the Arjuna tree. -धन्वन् m. an epithet of the god of love. -पट्टः a sort of military dress. -पट्टिका a gold band worn by men across the forehead; नलस्य भाले मणिवीरपट्टिकानिभेव लग्नः परिधिर्विधोर्बभौ N.15.61. -पत्नी the wife of a hero.-पानम् (णम्) an exciting or refreshing drink taken by soldiers either before or after a battle; मदो$यं संप्रहारे$स्मिन् वीरपानं समर्थ्यताम् Rām.4.11.38. -बाहुः N. of Viṣṇu.

भद्रः N. of a powerful hero created by Śiva from his matted hair; see दक्ष; महावीरो$पि रे भद्र मम सर्वगणेष्विह । वीरभद्राख्यया हि त्वं प्रथितिं परमं व्रज । कुरु मे सत्वरं कर्म दक्षयज्ञं क्षयं नय ॥ Kāśīkhaṇḍa.

a distinguished hero.

a horse fit for the Aśvamedha sacrifice.

a kind of fragrant grass. -भवन्ती the elder sister; Gīrvāṇa. -भावः heroic nature. -मर्दलः a war-drum.-मुद्रिका a ring worn on the middle toe. -रजस् n. red lead.

रसः the sentiment of heroism.

a warlike feeling. -रेणुः N. of Bhīmasena. -लोकः Indra's heaven.-वादः glory. -विप्लावकः a Brāhmaṇa who performs sacrifices by means of money got from the lowest castes.

वृक्षः the Arjuna tree.

the marking-nut plant. -व्रत a. adhering to one's purpose; पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः Bhāg.1.87.45. -तम् heroism.-शङ्कुः an arrow. -शयः, -शयनम्, -शय्या the couch of a dead or wounded hero in a battle; battlefield; कलेवरं योगरतो विजह्याद्यदग्रेणीर्वीरशये$निवृत्तः Bhāg.6.1.33.

a particular posture. -सूः f. the mother of a hero; (so -वीरप्रसवा, -प्रसूः, -प्रसविनी); तस्यात्मनो$र्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी Bhāg.1.7.45.

the mother of a male child. -सेनः N. of the father of Nala. -सैन्यम् garlic. -स्कन्धः a buffalo. -स्थानम् = वीरासन (1); स्थाणु- भूतो महातेजा वीरस्थानेन पाण्डव Mb.3.122.2;13.142.8; (= स्वर्ग) heaven; वीरासनं वीरशय्यां वीरस्थानमुपागतम् । अक्षया- स्तस्य वै लोकाः सर्वकामगमास्तथा ॥ Mb.13.7.13. -हत्या the killing of a man; murder of a son; चान्द्रायणं चरेन्मासं वीरत्यासमं हि तत् Ms.11.41; वीरहत्यामवाप्तो$सि वह्नीनुद्वास्य यत्नतः Śāṅkaradigvijaya 8.26. -हन् m. a Brāhmaṇa who has neglected his domestic fire; तेनादृश्यन्त वीरघ्ना न तु वीरहणो जनाः N.17.197; (cf. Note on N.17.197 given by the English translator Handiqui, P.63.).

A childmurderer; वीरहा वा एष देवानां भवति यो$ग्निमुद्वासयते Ts.1.5.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर m. a man , ( esp. ) a brave or eminent man , hero , chief (sometimes applied to gods , as to इन्द्र, विष्णुetc. ; pl. men , people , mankind , followers , retainers) RV. etc.

वीर m. a hero (as opp. to a god) RTL. 272 n.

वीर m. a husband MBh. R. Pur.

वीर m. a male child , son (collect. male progeny) RV. AV. Br. Gr2S3rS.

वीर m. (collect. male progeny) RV. AV. Br. Gr2S3rS.

वीर m. the male of an animal AV. S3a1n3khS3r.

वीर m. (with , तान्त्रिकs) an adept (who is between the दिव्यand the पशुRTL. 191 ) Rudray.

वीर m. (in dram. ) heroism (as one of the 8 रसs [q.v.] ; the वीर-चरित[q.v.] exhibits an example) Bhar. Das3ar. Sa1h. etc.

वीर m. an actor W.

वीर m. a partic. अग्नि(son of तपस्) MBh.

वीर m. fire , ( esp. ) sacred or sacrificial fire L.

वीर m. N. of various plants (Terminalia Arunja ; Nerium Odorum ; Guilandina Bonduc , manioc-root) L.

वीर m. N. of an असुरMBh.

वीर m. of a son of धृत-राष्ट्रib.

वीर m. of a son of भरद्-वाजib.

वीर m. of a son of पुरुषवैराजand father of प्रिय-व्रतand उत्तान-पादHariv.

वीर m. of a son of गृञ्जिमib.

वीर m. of two sons of कृष्णBhP.

वीर m. of a son of क्षुपand father of विविंशMa1rkP.

वीर m. of the father of लीलावतीib.

वीर m. of a teacher of विनयBuddh.

वीर m. of the last अर्हत्of the present अवसर्पिणीL.

वीर m. (also with भट्ट, आचार्यetc. ) of various authors etc. Cat.

वीर m. ( pl. )of a class of gods under मनुतामसBhP.

वीर n. (only L. )a reed (Arundo Tibialis)

वीर n. the root of ginger(?)

वीर n. pepper

वीर n. rice-gruel

वीर n. the root of Costus Speciosus , of Andropogon Muricatus etc.

वीर mf( आ)n. heroic , powerful , strong , excellent , eminent L. [ cf. Lat. vir ; Lith. vy4ras ; Goth. wair ; Angl.Sax. wr , wre-wulf ; Eng. werewolf ; Germ. Werwolf , Wergeld.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृथु; pursued Indra at the instance of Atri when Indra walked away with पृथु's sacrificial horse. भा. IV. १९. १७; २०. २१.
(II)--a son of कृष्ण and सत्या. भा. X. ६१. १३-14.
(III)--a son of Satrajit. Br. III. ७१. ५५.
(IV)--a name. of विघ्नेश्वर. Br. IV. ४४. ६८. [page३-295+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĪRA I : An asura born to Prajāpati Kaśyapa by his wife Danu. (Mahābhārata, Ādi Parva, Chapter 65, Stanza 33).


_______________________________
*1st word in right half of page 858 (+offset) in original book.

VĪRA II : One of the hundred sons of Dhṛtarāṣṭra. (M.B. Ādi Parva, Chapter 67, Stanza 103).


_______________________________
*2nd word in right half of page 858 (+offset) in original book.

VĪRA III : A fire. This Agni was the son born to the fire named Bharadvāja by his wife Vīrā. This fire has other names such as Rathaprabhu, Rathadhvāna, Kumbha- retas etc. It is said that along with Somadevatā, this Agni also would get the second portion of Ājya (ghee offerings). It is mentioned in Mahābhārata, Vana Parva, Chapter 219, Stanza 9, that this mighty fire has a wife named Sarayū and a son named Siddhi.


_______________________________
*3rd word in right half of page 858 (+offset) in original book.

VĪRA IV : Son of a fire called Pāñcajanya. This agni is considered one of the Vināyakas. (M.B. Vana Parva, Chapter 220, Stanza 13).


_______________________________
*4th word in right half of page 858 (+offset) in original book.

VĪRA V : A king in ancient India. Mention is made in Mahābhārata, Śānti Parva, Chapter 4, Stanza 7, that this king had attended the Svayaṁvara marriage of the daughter of King Citrāṅgada of Kalinga.


_______________________________
*5th word in right half of page 858 (+offset) in original book.

VĪRA VI : A king of the Pūru dynasty. Bṛhadratha, Kuśa, Yadu, Pratyagra, Bala and Matsyakāla were brothers of this king. Girikā was their mother. (Agni Purāṇa, Chapter 278).


_______________________________
*6th word in right half of page 858 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vīra in the Rigveda[१] and later[२] denotes ‘man’ as the strong and heroic. Collectively in the singular[३] the word denotes ‘male offspring,’ an object of great desire (cf. Putra) to the Vedic Indian. The Pañcaviṃśa Brāhmaṇa[४] gives a list of eight Vīras of the king, constituting his supporters and entourage.

  1. i. 18, 4;
    114, 8;
    iv. 29, 2;
    v. 20, 4;
    61, 5, etc.
  2. Av. ii. 26, 4;
    iii. 5, 8, etc.
  3. Rv. ii. 32, 4;
    iii. 4, 9;
    36, 10;
    vii. 34, 20, etc.;
    Taittirīya Saṃhitā, vii. 1, 8, 1, etc.
  4. xix. 1, 4. Viz., the king's brother, his son, Purohita, Mahiṣī, Sūta, Grāmaṇī, Kṣattṛ, and Saṃgrahītṛ. See Ratnin.
"https://sa.wiktionary.org/w/index.php?title=वीर&oldid=504552" इत्यस्माद् प्रतिप्राप्तम्