सूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतः, पुं, (सूप्रेरणे ऐश्वर्य्ये प्रसवे च + क्तः ।) सारथिः । (यथा, रघुः । ३ । ४२ । “स पूर्व्वतः पर्व्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥”) त्वष्टा । इत्यमरः । ३ । ४ । ६१ ॥ क्षत्त्रियात् ब्राह्मणीसुतः । (यथा, मनुः । १० । ११ । “क्षत्त्रियात् विप्रकन्यायां सूतो भवति जातितः अश्वसारथ्यमेवैतेषां जीविका । यथा, तत्रैव । १० । ४७ । “सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् ॥ वन्दी । (यथा, रघुः । ५ । ६५ । “सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”) पारदः । इति मेदिनी ॥ (यथा, वैद्यकरसेन्द्र- सारसंग्रहे जारणमारणाधिकारे । “हतो हन्ति जराव्याधिं मूर्च्छितोव्याधिघातकः बद्धः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥ सूर्य्यः । इत्यनेकार्थकोषः ॥ पूराणवक्ता । यथा, “सवान्ते सूतमनघं नैमिषीया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छ लोमहर्षणम् ॥ त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकों पुरा त्वं हि स्वायम्भुवे यज्ञे सत्यादौ वितते सति । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तम ॥” इति कौर्म्मे । १ । ३ -- ६ ॥ * ॥ अपि च । “नियोगाद्ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसः । वेणपुत्त्रस्य वितते पुरा पैतामहे मखे ॥ सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः । प्रवक्ता सर्व्वशास्त्राणां धर्म्मज्ञो गुणवत्सलः ॥ तं मां वित्त मुनिश्रेष्ठाः पूर्व्वोद्भूतं सनातनम् । एतस्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥ श्रावयामास याः प्रीत्या पुराणपुरुषो हरिः । मदन्वये च ये सूताः संभूता वेदवर्ज्जिताः । तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥” इति कौर्म्मे १२ अध्यायः ॥ * ॥ किञ्च । “ब्रह्मणः पौष्करे यज्ञे सूत्याहे वितते सति । पृषदाज्यात् समुत्पन्नः सूतः पीराणिको द्विजः ॥ वक्ता वेदादिशास्त्राणां त्रिकालामलतत्त्ववित् । तीर्थयात्राप्रसङ्गेन नैमिषारण्यमागमत् ॥” इति वह्निपुराणे १ अध्यायः ॥ * ॥ अन्यच्च । “हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ॥ ४४ ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ॥ ५० तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५१ स्तूयतामेव नृपतिः पृथुर्वैण्यः प्रतापवान् ॥” ५२ इति विष्णुपुराणे । १ । १३ अध्यायः ॥ * ॥ यून एव पृथोर्जातत्वात् जातमात्रस्य यज्ञ इत्यु- च्यते । पृथुरेवाभवत् यस्मात्ततः पृथुरजायत इति मात्स्योक्तेः । पैतामहे पितामहदैवत्ये पृथोरेव यज्ञे न तु पितामहकर्त्तृके । यथाह वायुः । वैण्यस्य हि पृथोर्यज्ञे वर्त्तमाने महा- त्मनः । सूतः सूत्यां समुत्पन्न इति । सूत्यामिति सूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्या- मिति सूतिः सीमाभिषवभूमिस्तस्याम् । सौत्ये- ऽहनि तस्मिन्नेव दिने । इति तट्टीका ॥ * ॥ किञ्च । “एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि पुराणवित् ॥ तेषां यज्ञे पुनस्त्वेवमुत्पन्नौ सूतमागधौ । पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ते ऊचुरृषयः सर्व्वे स्तूयतामेष पार्थिवः । तैर्नियुक्तौ सुकर्म्माणि पृथोर्यानि महात्मनः ॥ तुष्टुवुस्तानि सर्व्वाणि आशीर्व्वादांस्ततः परान् तयोः स्तवान्ते सुपीतः पृथुः प्रादात् जनेज्वरः ॥ अनूपंदेशं सूताय मागधान् मागधाय च । तं दृष्ट्वा परमपीताः प्रजाः प्राहुर्महर्षयः ॥ वृत्तीनामेष वो दाता भविष्यति नरेश्वरः ॥” इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः ॥

सूतः, पुं, क्ली, (सू + क्तः ।) पारदः । इत्यमरः ॥ (यथा, -- “रसोनखरसैः सूतो नागवल्लीदलोत्थितैः । त्रिफलायास्तथा क्वाथै रसो मर्द्द्यः प्रयत्नतः ॥ ततस्तेभ्यः पृथक्कृत्वा सूतं प्रक्षाल्य काञ्जिकैः । सर्व्वदोषविनिर्म्मुक्तं योजयेद्रसकर्म्मसु ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)

सूतः, त्रि, (सू + क्तः ।) प्रसूतः । प्रेरितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत पुं।

सारथिः

समानार्थक:नियन्तृ,प्राजितृ,यन्तृ,सूत,क्षन्त्रृ,सारथि,सव्येष्ठ,दक्षिणस्थ,सादिन्

2।8।59।2।4

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥

स्वामी : राजा

सम्बन्धि1 : रथः

वृत्ति : रथः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सूत पुं।

पारदः

समानार्थक:चपल,रस,सूत,पारद

2।9।99।2।5

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

सूत पुं।

क्षत्रियाद्ब्राह्मण्यामुत्पन्नः

समानार्थक:सूत

2।10।3।2।1

माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः। ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सूत पुं।

तक्षः

समानार्थक:तक्षन्,वर्धकि,त्वष्टृ,रथकार,काष्ठतक्ष,तक्षक,सूत

3।3।62।1।3

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

वृत्ति : वृक्षमूलमारभ्य_शाखावधिभागः

 : ग्रामतक्षः, कौटतक्षः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत¦ पु॰ सू--प्रसवे प्रेरणे ऐश्वर्य्ये वा क्त।

१ सूर्य्ये अनेकार्थ-को॰।

२ अर्कवृक्षे

३ क्षत्रियजाते ब्राह्मणीगर्भजे वर्णसङ्करभेदे

४ त्वष्टरि

५ सारथौ

७ वन्दिनि मेदि॰

७ मागधे

८ पारदेपुंन॰ अमरः।

९ प्रसूते

१० प्रेरिते च त्रि॰।

११ लोमहर्ष-णाख्ये पुराणवक्तरि च तदुत्पत्तिकथा
“सवान्ते सूतमनघं नैमिषीया महर्षयः। पुराणसंहितांपुण्यां पपृच्छुर्लोमहर्षणम्। त्वया सूत! सहाबुद्धेभगवान् ब्रह्मवित्तमः। इतिहासं पुराणार्थं व्यासःसम्यगुपासितः। तस्य ते सर्वरोमाणि वचसा हृषितानि यत्। द्वैपायनस्य मगवांस्ततो वै रोमहर्षणः। भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः। मुनीनांसंहितां वक्तुं व्यासः पौराणिकीं पुरा। त्वं हि स्वाय-म्भुवे यज्ञे सूत्याहे वितते सति। संभूतः संहितांवक्तुं खांशेन पुरुषोत्तम्!” कोर्म

१ अ॰।
“ब्रह्मणःपौष्करे यज्ञे सूत्याहे वितते सति। पृषदाज्यात् समुत्-पन्नः सूतः पौराणिको द्विजः। वक्ता वेदादिशास्त्राणांत्रिकालामलतत्त्ववित्। तीर्थयात्राप्रसङ्गेन नैमिषारण्थ-मागमत्” वह्निपु॰

१ अ॰। जातिभेदसूतोत्पत्तिकथा
“हस्ते तु दक्षिणे चक्रं दृष्ट्वातस्य पितापमहः। विष्णोरशं पृथुं मत्वा परितोषं परंययौ। तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे। सूतःसूत्या समुत्पन्नः सौत्येऽथ महामते!। तस्मिन्नेवमहायज्ञे जज्ञे प्राज्ञोऽथ मागधः। प्रोक्तौ तदा मुनि-वरैस्तावुभौ मूतमागधौ। स्तूयतामेष नृपतिः पृथुर्वैन्यःपतापवान्” विष्णुपु॰

१ अंशे

१३ अ॰।
“एतस्मिन्नेव कालेत यज्ञे पैतामहे शुभे। सूतः सूत्यां समुत्पन्नः सौत्ये-ऽहनि पुराणवित्। तेषां यज्ञे पुनस्त्वे वमुत्पन्नौ मूत-मागधौ। पृथोःस्तवार्थं तौ तत्र समाहूतो महर्षिभिः। ते ऊचुरृष्यः सर्वे स्तूयतामेष पार्थिवः। तैनियुक्तो-[Page5325-b+ 38] ऽस्य कर्माणि पृथोर्यानि महात्मवः। तुष्टुवांस्तानिसर्वाणिआशीर्वादांस्ततः परान्। तयोस्तवान्ते सुप्रीतःपृथुः प्रादात् जनेश्वरः” वह्निपु॰।
“क्षत्रियाद्विप्र-कन्यायां सूतो भवति जातितः”।
“सूतानामश्वसारथ्य-मम्यष्ठानां चिकित्सितम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत¦ mfn. (-तः-ता-तं)
1. Born, engendered.
2. Sent, dispatched.
3. Drank.
4. Gone, departed. m. (-तः)
1. A charioteer.
2. A carpenter.
3. A man of a mixed race, descended from a Kshetriya father, and mother of the sacerdotal tribe; his occupation is managing horses and driving cars.
4. A bard, an encomiast.
5. The sun.
6. Name of a pupil of VYA4SA. mn. (-तः-तं) Quicksilver. f. (-ता) A woman lying-in or recently delivered. E. षू to bring forth, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत [sūta], p. p. [सू-क्त]

Born, begotten, engendered, produced.

Impelled, emitted.

तः A charioteer; सूत, चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे Ś.1; पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् R.3.42.

The son of a Kṣatriya by a woman of the Brāhmaṇa caste (his business being that of a charioteer); क्षत्रियाद् विप्र- कन्यायां सूतो भवति जातितः Ms.1.11; सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् Ve.3.33.

The son of a Vaiśya by a Kṣatriya wife (his business being that of a bard).

A bard; पुरःसरैः स्वस्तिकसूतमागधैः Rām.2.17.46; Bhāg.1.11.2.

A carpenter.

The sun.

N. of a pupil of Vyāsa.

N. of Sañjaya (a pupil of Vyāsa); समरवृत्तविबोधसमीहया कुरुवरेण मुदा कृतयाचनः। सपदि सूतमदादमलेक्षणं मुनिवरं तमहं सततं भजे ॥ Vedavyāsāṣṭakam 7.-तः, -तम् Quick-silver.

Comp. जः, तनयः, पुत्रः an epithet of Sañjaya; तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् (अब्रवीत्) Mb.8.2.9.

an epithet of Karṇa; कथयामास तत् सर्वं यथा शप्तः स सूतजः Mb.12.2.1. -राज् m. quick-silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत mfn. urged , impelled etc. (See. 3. सूत, p. 1241 , col. 2 , 1. सुत, and नृ-षूत).

सूत mfn. (for 3. See. p. 1241 , col. 2) born , engendered(See. सु-षूत)

सूत mfn. one that has , brought forth (young) Mn. VarBr2S.

सूत m. quicksilver S3a1rn3gS. Sarvad.

सूत m. the sun W.

सूत m. a young quadruped L.

सूत m. w.r. for सुताPan5cat. iii , 192/193.

सूत m. (of doubtful derivation , prob. to be connected with 1. सू; for 1. 2. सूतSee. pp. 1239 and 1240) a charioteer , driver , groom , equerry , master of the horse ( esp. an attendant on a king who in earlier literature is often mentioned together with the ग्राम-णी; in the epics also a royal herald or bard , whose business was to proclaim the heroic actions of the king and his ancestors , while he drove his chariot to battle , or on state occasions , and who had therefore to know by heart portions of the epic poems and ancient ballads ; he is the son of a क्षत्रियby a ब्राह्मणीor of a Brahman [accord. to शाश्वतalso of a शूद्र] and a क्षत्रिया; the most celebrated सूतwas लोम-हर्षणwho was a pupil of व्यास) AV. etc. ( IW. 510 n. )

सूत m. a carpenter or wheelwright L.

सूत m. N. of a son of विश्वामित्रMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--versed in पुराणस्, इतिहासस्, and धर्म- शास्त्रस्, and their expounder addressed by ऋषिस्, शौनक and others. Insulted by बलराम; फलकम्:F1:  भा. I. 1. 5-9; २२. 4. 2; X. ७८. २३; M. 1. 4; २३. 1.फलकम्:/F रोमहर्षण, the pupil of व्यास narrated the पुराण to the sages assembled for the sacrifice at कुरुक्षेत्र; फलकम्:F2:  Br. II. 1. १५; १३. ४१; २४. 3; ३०. 5; III. 9. ३६; ६७. 2; IV. 1. 1; 2. ६९, 7.फलकम्:/F addressed as Muni, Sattama, महा- buddhi and Brahmasuta. फलकम्:F3:  M. ११३. ५८; १२५. 3; १४६. 2; १८०. 3.फलकम्:/F
(II)--The bard of पृथु born of his सोमयाग (अश्वमेध su1ti-वि। प्।) on the sautya day: a caste formed by the union of क्षत्रिय with a Brahman woman: to train horses and elephants and be in charge of chariots and act as physicians to them; फलकम्:F1:  Br. II. ३६. ११३, १५९-161, १७२; Vi. I. १३. ५१.फलकम्:/F charioteer of कार्तवीर्य; फलकम्:F2:  Br. III. ३८. १९; ४१. २१; ५५. 9, १४; IV. 4. 8.फलकम्:/F sang in praise of पृथु. फलकम्:F3:  Vi. I. १३. ६४.फलकम्:/F [page३-681+ २६]
(III)--a name of Adhiratha, and son of Satya- कर्मा; the foster father of कर्ण. M. ४८. १०८: वा. ९९. ११७, ११८.
(IV)--an official in the royal household. M. २१२. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪTA I :

1) General information. A hermit who recounted the Purāṇas to other hermits at Naimiṣa forest. He was a disciple of Vyāsa. Vyāsa composed the Purāṇas and taught them to his son, hermit Śuka who was a man of abstinence and who was not born of womb. At this time Vyāsa had another disciple named Sūta. It is stated in Devī Bhāgavata, Skandha 9, that this Sūta who was a fellowdisciple of Śuka, who had learned all the Purāṇas directly from the teacher Vyāsa, and who was capable saying stories so convincingly, was the son of the her- mit Lomaharṣa.

2) In Naimiṣāraṇya. Sūta who had learned the Purāṇas directly form Vyāsa, happened to reach Naimiṣāraṇya once. (See under Naimiṣāraṇya). Naimiṣāraṇya is the abode of hermits in the Kali-age. In days of old, hermits, who were miserable because of the evils of Kali- yuga, which was fast approaching, gathered here at the end of Dvāparayuga. They went to the world of Brahmā to consult about the means and ways of preventing the evils of Kaliyuga. Having heard their complaints Brahmā brought a wheel of the figure of mind and placing it be- fore the hermits told them thus: “You follow this wheel. The place where this wheel falls down will be a place of purity, which will not be affected by the evils of Kali- age. There you can live in peace, without being affected by the evils of Kali-age till the coming of the Satya- yuga.” Saying these words Brahmā set the wheel rolling in front of them. The hermits followed it. The wheel rolled on till it reached the earth, fell down and was crumbled to powder in a particular place. That place became famous later under the name Naimiṣāraṇya. Sūta came to this place.

As soon as they saw Sūta, the hermits such as Śaunaka and others who were living there welcomed Sūta with hospitality and told him thus: “Oh! hermit, you are the disciple of Vyāsa. You have learned the eighteen Purāṇas from Vyāsa We are eager to hear them. So please recite to us the Purāṇas, the hearing of which will remit all sins and secure heaven.”

According to this request Sūta recited the eighteen Purāṇasto the gathering of the hermits. It is in the form of the teaching of Sūta to Śaunaka and the others, i.e. in the form of a dialogue between Sūta and Śaunaka, that the people got the Purāṇas. (Devī Bhāgavata, Skandha I).

3) Sūta was beheaded. In Bhāgavata, Skandha 10, there occurs a story, stating how Balabhadrarāma cut off the head of Sūta as the battle of Kurukṣetra had started when Sūta had been reciting the eighteen Purāṇas in Naimiṣāraṇya and how his head was fixed in its place again and he was brought to life. (For further details see under Balabhadrarāma, Para 6).

4) Other details. Sūta was one of the hermits who visited Bhīṣma on his bed of arrows during the battle of Bhārata. (M.B. Śānti Parva, Chapter 47 Verse 12).


_______________________________
*12th word in left half of page 774 (+offset) in original book.

SŪTA II : One of Viśvāmitra's sons who were expounders of the Vedas. (Mahābhārata, Anuśāsana Parva, Chapter 4, Verse 57.)


_______________________________
*1st word in right half of page 774 (+offset) in original book.

SŪTA : III. A blended class of people. (See under Varṇa).


_______________________________
*2nd word in right half of page 774 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūta is the name of a court official who is often mentioned with the Grāmaṇī. He is one of the eight Vīras in the Pañcaviṃśa Brāhmaṇa,[१] and of the eleven Ratnins in other texts.[२] He also appears in the Atharvaveda[३] among the kingmakers (Rājakṛt) and in the Śatrarudriya[४] (‘section dealing with the hundred Rudras’) of the Yajurveda. The commentators are agreed in seeing in him the ‘charioteer’ (Sārathi) or ‘master of the horse,’ of the king; this sense is accepted by Roth,[५] by Whitney,[६] and by Bloomfield.[७] But the fact that the Saṃ- grahītṛ, who occurs in several passages beside the Sūta, is the ‘charioteer,’ renders this version improbable. Eggeling[८] thinks that he was, in the Brāhmaṇas at least, a minstrel and court poet, while Weber[९] considers that his name denotes him as ‘consecrated’--that is, one who has constant access to the king. In the Epic the Sūta serves as a royal herald and bard:[१०] it may be that the curious words ahanti,[११] ahantya,[१२] or ahantva[१३] applied to him[१४] in the Śatarudriya denote his sacred character at once as minstrel and as herald--a combination of functions not unknown elsewhere.

  1. ix. 1, 4, where he follows the chief queen (Mahiṣī), and precedes the Grāmaṇī in the list.
  2. Kāṭhaka Saṃhitā, xv. 4;
    Maitrāyaṇī Saṃhitā, ii. 6, 5;
    iv. 3, 8;
    Taittirīya Brāhmaṇa, i. 7, 3, 1;
    Taittirīya Saṃhitā, i. 8, 9, 1;
    Śatapatha Brāhmaṇa, v. 3, 1, 5.
  3. iii. 5, 7.
  4. Taittirīya Brāhmaṇa, iv. 5, 2, 1;
    Kāṭhaka Saṃhitā, xvii. 2;
    Maitrāyaṇī Saṃhitā, ii. 9, 3;
    Vājasaneyi Saṃhitā, xvi. 18. So also in the list of victims at the Puruṣamedha (‘human sacrifice’), Vājasaneyi Saṃhitā, xxx. 6;
    Taittirīya Brāhmaṇa, iii. 4, 2, 1. For other references to the Sūta, see Taittirīya Brāhmaṇa, ii. 7, 18, 4;
    Śatapatha Brāhmaṇa, v. 4, 4, 7;
    xiii. 4, 2, 5;
    7, 1, 43;
    Kāṭhaka Saṃhitā, xxviii. 3;
    Bṛhadāraṇyaka Upaniṣad, iv. 3, 37, 38.
  5. St. Petersburg Dictionary, s.v.
  6. Translation of the Atharvaveda, 62.
  7. Hymns of the Atharvaveda, 114.
  8. Sacred Books of the East, 41, 62, n. 1.
  9. Indische Studien, 17, 200.
  10. Hopkins, Journal of the American Oriental Society, 13, 254, 255.
  11. Vājasaneyi Saṃhitā, xvi. 18. This word means ‘non-fighter’ according to Weber, Indische Studien, 17, 200.
  12. Taittirīya Saṃhitā, iv. 5, 2, 1.
  13. Kāṭhaka Saṃhitā, xvii. 2;
    Maitrāyaṇī Saṃhitā, ii. 9, 3.
  14. The last two forms appear to be equivalent in sense to ahanya, ‘not to be slain,’ ‘inviolable.’
"https://sa.wiktionary.org/w/index.php?title=सूत&oldid=505739" इत्यस्माद् प्रतिप्राप्तम्