महिषी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

arमहिषी:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी, स्त्री, (महिषस्य कृताभिषेकस्य नृपस्य पत्नी । “पुंयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् ।) कृताभिषेका राजपत्नी । इत्य- मरः । २ । ६ । ५ ॥ (यथा, रघौ । २ । २५ । “इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्त्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”) सैरिन्ध्री । औषधिभेदः । इति मेदिनी । षे, ४३ ॥ महिषयोषित् । तत्पर्य्यायः । मन्दगमना २ महाक्षीरा ३ पयस्विनी ४ लुलापकान्ता ५ कलुषा ६ तुरङ्गद्विषणी ७ ॥ अस्याः क्षीर- गुणाः । मधुरत्वम् । विपाके शीतलत्वम् । गुरुत्वम् । बलपुष्टिप्रदत्वम् । वृष्यत्वम् । पित्तदाहास्रनाशित्वञ्च । “माहिषं मधुरं गव्यात् स्निग्धं शुक्रकरं गुरु । निद्राकरमभिष्यन्दि क्षुधाधिक्यकरं हिमम् ॥ तस्या दधिगुणाः । मधुरत्वम् । स्निग्धत्वम् । श्लेष्मकारित्वम् । रक्तपित्तनाशित्वम् । बलास्र- वर्द्धनत्वम् । बल्यत्वम् । श्रमघ्नत्वम् । शोधन- त्वञ्च । “माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् । स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्रदूषणम् ॥ * ॥” अस्या नवनीतगुणाः । कषायत्वम् । मधुर- रसत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्ददत्वञ्च । “नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु । दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥” अस्या घृतगुणाः । उत्तमत्वम् । धृतिकरत्वम् । सुखदत्वम् । कान्तिकृत्त्वम् । वातश्लेष्मनाशित्वम् । बलकरत्वम् । वर्णप्रदाने क्षमत्वम् । दुर्नाम- ग्रहणीविकारशमनत्वम् । मन्दानलोद्दीप- नत्वम् । चक्षुष्यत्वम् । गव्यतो न श्रेष्ठत्वम् । हृद्यत्वम् । मनोहारित्वञ्च । “माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम् । शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते ॥” इति भावप्रकाशः ॥ * ॥ अस्या मूत्रगुणाः । आनाहशोफगुल्भदोष- नाशित्वम् । कटुत्वम् । उष्णत्वम् । कुष्ट- कण्डूतिशूलोदररोगनाशित्वञ्च । इति राज- निर्घण्टः ॥ (अस्या दुग्धगुणाश्च यथा, चरके सूत्रस्थाने २७ अध्याये । “महिषीणां गुरुतरं गव्याच्छीततरं पयः । स्नेहानूनमनिद्राय हितमत्यग्नये च तत् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी स्त्री।

पट्टमहिषी

समानार्थक:महिषी

2।6।5।1।1

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः। पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी॥

पति : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी [mahiṣī], 1 A she-buffalo, buffalo-cow; Ms.9.55; माषानष्टौ तु महिषी सस्यघातस्य कारिणी Y.2.159.

The principal queen, queen-consort; महिषीसखः R.1.48;2. 25;3.9.

A queen in general.

The female of a bird; सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता Bhāg.7.2.52.

A lady's maid, female servant (सैरन्ध्री).

An immoral woman.

Money acquired by the prostitution of one's wife; cf. माहिषिक. -Comp. -पालः a keeper of she-buffaloes. -स्तम्भः a pillar adorned with a buffalo's head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी f. See. below.

महिषी f. a female buffalo , -bbuffalo-cow Br. Mn. MBh. etc.

महिषी f. any woman of high rank , ( esp. ) the first or consecrated wife of a king (also pl. )or any queen RV. etc.

महिषी f. the female of a bird BhP.

महिषी f. (with समुद्रस्य) , N. of the गङ्गाHariv.

महिषी f. an unchaste woman or money gained by a wife's prostitution L.

महिषी f. a species of plant L.

महिषी f. N. of the 15th day of the light half of the month तैषL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. of the केतुमाला country. वा. ४४. २२. [page२-670+ ३०]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Mahiṣī. See Mahiṣa.
==Foot Notes==

2. Mahiṣī, ‘the powerful one,’ the name of the first of the four wives (see Pati) of the king, is mentioned frequently in the later literature.[१] Perhaps even in the Rigveda[२] the technical sense of ‘first wife’ is present.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी स्त्री.
अभिषिक्त (प्रधान) रानी = पट्टमहिषी। का.श्रौ.सू. 2०.5.15 (अश्वमेघ यज्ञ)

  1. Taittirīya Saṃhitā, i. 8, 9, 1;
    Kāṭhaka Saṃhitā, xv. 4;
    Maitrāyaṇī Saṃhitā, ii. 6, 5;
    Pañcaviṃśa Brāhmaṇa, xix. 1, 4;
    Śatapatha Brāhmaṇa, vi. 5, 3, 1;
    vii. 5, 1, 6, etc.
  2. v. 2, 2;
    37, 3.
"https://sa.wiktionary.org/w/index.php?title=महिषी&oldid=506888" इत्यस्माद् प्रतिप्राप्तम्