क्षत्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्ता, [ऋ] पुं, (क्षद् संवृतौ । सौत्रधातुरयम् । “तृण्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ” । उणां । २ । ९४ । इति संज्ञायां तृच् स चानिट् ।) सारथिः । द्वाःस्थः । इत्यमरः । ३ । ३ । ६२ ॥ दासीपुत्त्रः । (यथा, महाभारते । १ । विदुराग- मनपर्व्वणि । २०१ । १७ । “ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते ! । उवाच दिष्ट्या कुरवो वर्द्धन्त इति विस्मितः” ॥) नियुक्तः । ब्रह्मा । इति मेदिनी ॥ क्षत्त्रियायां शूद्राज्जातः । (यथा, मनुः । १० । १२ । “शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥) मत्स्यः । इति संक्षिप्तसारोणादिवृत्तिः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ¦ पु॰ सौ॰ क्षद--संभृतौ संज्ञायाम् तृच् अनिट्।

१ सारथौ

२ द्वाःस्थे

३ क्षत्रियायां शूद्रेण जाते वर्णसङ्करे पुंस्त्री॰अमरः स्त्रियां ङीप्।

४ दासीपुत्रे

५ नियुक्ते

६ वेधसि पु॰मेदि॰

७ मत्स्ये संक्षिप्तसा॰। उपधादीर्घविधौ क्षत्तृशब्दस्यपृथग्ग्रहणात् औणादिकतृजन्तस्यान्यस्य निषेधेऽपि दीर्घःक्षत्तारौ
“क्षत्तारौ ते प्रजापते। ताविहावतां स्फातिम्”

३ ,

२४ ,

७ ,
“यत् क्षत्तारं ह्वयत्या” अथ॰

९ ,

६ ,

४९ , आ-विक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः” शत॰ व्रा॰

१३ ,

५ ,

४ ,

६ ,
“विविक्त्यै क्षत्तारम्” यजु॰

३० ,

१३ ,।
“क्षत्रियामागधं वैश्यात् शूद्रात् क्षत्तारमेव च” या॰ उक्तेः
“शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोनृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः। एकान्तरे त्वानु-लोम्यादम्बष्ठोग्रौ यथा स्मृतौ। क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि” मनूक्तेश्च क्षत्रियायां विप्रा-ज्जात इति अमरमतत्वेन शब्दक॰ उक्तिः प्रामादिकी।
“क्षत्ता स्यात् सारथौ द्वाःस्थे, क्षत्रियायाञ्च शूद्रजे” इति नानार्थेऽमरोक्तेः मनुयाज्ञवल्वाक्यादिसंवादाच्च
“माहिष्योऽर्य्यक्षत्रिययोः क्षत्तार्य्याशूद्रयोः सुतः” इत्यम-रोक्तौ अर्य्याशूद्रजातस्य क्षत्तृत्वोक्तावपि तत्र अर्य्या स्वा-मिनी योग्यत्वात्तत्र क्षत्रिया, तेन न पूर्व्वापरविरोध इतिभानुदीक्षितव्याख्या। अतएव मेदिन्याम्
“क्षत्ता शूद्रक्ष-त्रियाजे प्रतीहारे च सारथौ। भुजिष्यातनयेऽपिस्यान्नियुक्तवेधसोः पुमान्”। तस्य वृत्तिमाह मनुः
“क्षत्त्रुग्रपुक्वसानां तु बिलौकोबधबन्धनम्”। तत्र दासीपुत्रे
“ततःप्रीतमनाः क्षत्ता (विदुरः) धृतराष्ट्रं विशाम्पते!। उवाच दिष्ट्या कुरवोवर्द्धन्त इति विस्मितः। वैचित्र-वीर्य्यस्तु नृपो निशम्य बिदुरस्य तत्” भा॰ आ॰

२०

० अ॰। विदुरस्य दासीपुत्रत्वं विदुरशब्दे वक्ष्यते
“ततोऽपश्यत्[Page2359-a+ 38] विदुरं तूर्ण्णमारादभ्यायान्तं सत्यसन्धः स राजा। अथाब्रपीत् भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यते नसमेत्य?” भा॰ व॰

५ अ॰। द्वःस्थे।
“तत द्वास्थःप्रविश्यैवेत्युपक्रमे
“ततो हृष्टो मत्स्यराजः क्षत्तार-मिदमव्रवित्”
“क्षत्त्रारं कुरुराजस्तु शनैः कर्णमुपा-जपत्” इति च भा॰ वि॰

६८ अ॰। सारथु
“जानयुतिर्ह-पौत्रायण उपशुश्राव सह संजिहान एव क्षत्तार-मुवाच”
“सह क्षतान्विच्य नाविदमिति”
“सह क्षत्ता-ऽविदमिति” च छा॰ उप॰।

८ कोषाध्यक्षे च
“अथक्षत्ता पालागलीमभिमेथति” शत॰ व्रा॰

१३ ।

५ ।

२ ।


“क्षतासन्निधितः कोषाध्यक्षः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ¦ mfn. (-त्ता-त्त्री-त्तृ) Occupied, engaged in work. m. (-त्ता)
1. A chario- teer, a coachman.
2. A doorkeeper, a porter.
3. The son of a Sudra by Kshetriya woman, whose employment is catching ani- mals that live in holes.
4. The son of a female slave.
5. A name of BRAHMA.
6. The son of a Sudra man and Vaisya woman. E. क्षद a Sautra root, to screen or defend, to join or mix, Unadi affix तृच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ [kṣattṛ], m. [क्षद् संज्ञायाम् तृच् Uṇ.2.91.]

One who cuts or carves anything; क्षत्ता वामस्य देव भूरेः Rv.6.13.2.

An attendant, a door-keeper; यत् क्षत्तारं ह्वयत्या Av. 9.6.1; मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् Bhāg.9. 6.43; chamberlain; Ks.52.16.

A coachman, charioteer; Vāj.16.26.

A man born of a Śūdra man and Kṣatriya woman; cf. Ms.1.9.

The son of a female slave; (e. g. विदुर); यावतः कृतवान्प्रश्नान्क्षत्ता कौषारवाग्रतः Bhāg.1.13.2.

Brahmā.

A fish.

One who fights from a chariot.

The manager of a treasure (कोषाध्यक्ष).

A guard (?); Gīrvāṇa; एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले Bhāg.1.39.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्तृ See. क्षद्.

क्षत्तृ m. ( Pa1n2. 3-2 , 135 Va1rtt. 6 ; vi , 4 , 11 ) one who cuts or carves or distributes anything RV. vi , 13 , 2 AV. S3Br. xiii S3a1n3khS3r.

क्षत्तृ m. an attendant , (especially) door-keeper , porter(See. अनुक्ष्) AV. ix , 6 , 49 VS. xxx , 13 TBr. etc.

क्षत्तृ m. a chamberlain Katha1s. lii , 106 and 117

क्षत्तृ m. a charioteer , coachman VS. xvi , 26 ( S3atarUp. iv ) S3a1n3khS3r. xvi , 1 , 16 ( v.l. for क्षत्र)

क्षत्तृ m. the son of a शूद्रman and a क्षत्रियwoman (or the son of a क्षत्रियman and a शूद्रwoman [called उग्रMn. x , 12 ] L. ; or the son of a शूद्रman and a वैश्यwoman [called आयोगवMn. x , 12 ] Un2. ii , 90 ) Mn. x , 12-26 and 49 Ya1jn5. i , 94

क्षत्तृ m. the son of a female slave L.

क्षत्तृ m. (hence) N. of विदुर(as the son of the celebrated व्यासby a female slave) MBh. i , 7381 ; iii , 246 BhP. iii , 1 , 1-3

क्षत्तृ m. N. of ब्रह्माL.

क्षत्तृ m. a fish L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣattṛ is a word of frequent occurrence in the later Saṃhitās and Brāhmaṇas, denoting a member of the royal entourage, but the sense is somewhat uncertain. In the Rigveda[१] it is used of a god as the ‘distributor’ of good things to his worshippers; the same sense seems to be found in the Atharvaveda[२] and elsewhere.[३] In one passage of the Vājasaneyi Saṃhitā[४] the interpretation ‘doorkeeper’ is given by the commentator Mahīdhara, a sense which seems possible in other passages,[५] while Sāyaṇa ascribes to it in one passage of the Śatapatha Brāhmaṇa[६] the more dignified meaning of antaḥpurādhyakṣa, ‘a chamberlain.’ In other passages,[७] again, the sense of ‘charioteer’ is not unlikely. Later the Kṣattṛ was regarded as a man of mixed caste.[८]

  1. vi. 13, 2.
  2. iii. 24, 7;
    v. 17, 4.
  3. Śatapatha Brāhmaṇa, xiii. 5, 4, 6;
    Śāṅkhāyana Śrauta Sūtra, xvi. 9, 16.
  4. xxx. 13. Cf. Taittirīya Brāhmaṇa, i. 7, 3, 5.
  5. Taittirīya Saṃhitā, iv. 5, 4, 2;
    Maitrāyaṇī Saṃhitā, ii. 9, 4;
    Kāṭhaka Saṃhitā, xvii. 13;
    Chāndogya Upaniṣad, iv. 1, 5;
    Pañcaviṃśa Brāhmaṇa, xix. 1, 4.
  6. v. 3, 1, 7. Cf. on xiii. 4, 2, 5 (āyavyayādhyakṣa), and Harisvāmin on xiii. 5, 4, 6 (kośādhyakṣa). The scholiast on the Kātyāyana Śrauta Sūtra, xv. 3, 9. has mantrī dūto vā;
    on xx. 1, 16, pratīhāro dūto vā. Eggeling, Sacred Books of the East, 41, 61, etc., renders it ‘chamberlain.’
  7. Vājasaneyi Saṃhitā, xvi. 26;
    Taittirīya Brāhmaṇa, iii. 4, 7, 1, with the scholiast's note, and ibid., anukṣattṛ, rendered as sārather anucara, ‘the attendant of the charioteer’;
    Śāṅkhāyana Śrauta Sūtra, xvi. 1, 20, with the scholiast's note.
  8. Muir, Sanskrit Texts, 12, 481.

    Cf. Weber, Indische Studien, 2, 36;
    17, 290;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=क्षत्तृ&oldid=473291" इत्यस्माद् प्रतिप्राप्तम्