राधेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधेयः, पुं, (राधाया अपत्यमिति । राधा + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।) कर्णः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । १ । १३४ । ११ । “सूतपुत्त्रस्तु राधेयो गुरुं द्रोणमियात्तदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधेय¦ पु॰ राधाया अपत्यम् पुत्त्रत्वेन परिग्रहणेन तत्पालितत्वात् ढक्। कर्णे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधेय¦ m. (-यः) A name of KARN4A. E. राधा a proper name, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधेयः [rādhēyḥ], An epithet of Karṇa; पुत्रस्य मे सुहृत् प्रेयान् राधेयः सो$प्ययं हतः Ve.5.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधेय m. metr. of कर्ण(See. under राधा) MBh. R. Ra1jat.

राधेय m. of भीष्मL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rādheya, ‘descendant of Rādhā,’ is the metronymic of a teacher in the Śāṅkhāyana Āraṇyaka (vii. 6).

Cf. Keith, Journal of the Royal Asiatic Society, 1908, 372.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=राधेय&oldid=503832" इत्यस्माद् प्रतिप्राप्तम्