रामा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा, स्त्री, (रमते रमयतीति वा । रम + ज्वलादित्वात् णः । टाप् । रमतेऽनयेति । करणे घञ् वा ।) उत्कृष्टस्त्रीविशेषः । इत्य- मरः । २ । ६ । ४ ॥ गीतकलाभी रमते रामा । इति भरतः ॥ (यथा, भागवते । ३ । २३ । ४३ । “विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्त्तवत् ॥”) योषा । (यथा, रघुः । ५ । ४९ । “स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्य्यन्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥”) हिङ्गु । नदी । इति मेदिनी ॥ हिङ्गुलम् । इति शब्दरत्नावली ॥ श्वेतकण्टकारी । गृहकन्या । आरामशीतला । अशोकः । गोरोचना । इति राजनिर्घण्टः ॥ वाला । गैरिकम् । इति शब्द- चन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।4।1।3

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा¦ स्त्री रमतेऽनया रम--करणे घञ्।

१ गीतादिकलाभि-ज्ञायां नार्य्यां

२ नारीमात्रे भावप्र॰

३ नद्याम्

४ हिङ्गुनि मेदि॰

५ हिङ्गुले पु॰

६ श्वेतकण्टकार्य्या

७ गृहकन्यायां

८ अशोके[Page4806-a+ 38]

९ गोरोचनायां

१० बालायां

११ गैरिके च स्त्री शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा [rāmā], [रमते$नया रम् करणे घञ्]

A beautiful woman, a charming young woman; अथ रामा विकसन्मुखी बभूव Bv.2.16;3.6.

A beloved, wife, mistress; रामो रामावबोधितः R.12.23; पप्रच्छ रामां रमणो$भिलाषम् 14.27.

A woman in general; रामा हरन्ति हृदयं प्रसभं नराणाम् Ṛs.6.25.

A woman of origin.

Vermilion.

Aśa Fœtida.

A kind of pigment (गोरोचना).

Ruddle.

A river.

An accomplished woman (versed in fine arts).

A kind of metre.

(In music) A kind of measure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा f. a beautiful woman , any young and charming woman , mistress , wife , any woman Kat2hUp. MBh. etc. (for comp. See. p.878)

रामा f. a dark woman i.e. a woman of low origin TS. TA1r.

रामा f. N. of various plants (Jonesia Asoka ; Aloe Perfoliata ; Asa Foetida etc. ) L. vermilion L.

रामा f. red earth L.

रामा f. a kind of pigment(= गोरोचना) L.

रामा f. a river L.

रामा f. a kind of metre L.

रामा f. (in music) a kind of measure Sam2gi1t.

रामा f. N. of an अप्सरस्L. Sch.

रामा f. of a daughter of कुम्भा-ण्डHariv.

रामा f. of the mother of the ninth अर्हत्of the present अव-सर्पिणीL.

रामा f. (of राम)a lovely or charming woman.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāmā in a few passages[१] seems to have the sense of a ‘hetaera.’

  1. Taittirīya Saṃhitā, v. 6, 8, 3;
    Taittirīya Āraṇyaka, v. 8, 13;
    Kāṭhaka Saṃhitā, xxii. 7. Cf. Weber, Indische Studien, 10, 74, 84.
"https://sa.wiktionary.org/w/index.php?title=रामा&oldid=503840" इत्यस्माद् प्रतिप्राप्तम्