रासभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभः, पुं, (रासते शब्दायते इति । रास + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।) गर्द्दभः । इत्यमरः । २ । ९ । ७८ ॥ (अयं हि ब्रह्मणः पद्भ्यां जातः । यथा, मार्क- ण्डेये । ४८ । २६ । “पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् शशकान् मृगान् । उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ॥” अश्वतरः । स्वच्चर इति भाषा । यथा, महा- भारते । १ । १४५ । ७ । “स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ पुं।

गर्दभः

समानार्थक:चक्रीवत्,वालेय,रासभ,गर्दभ,खर

2।9।77।2।3

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ¦ पुंस्त्री॰ रास--अभच्। गर्द्दभे अमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ¦ m. (-भः) An ass. f. (-भी) The she-ass. E. रास् to sound, अभच Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभः [rāsabhḥ], [रासेः अभच् Uṇ.3.124] An ass, a donkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ m. (1. रास्) , " the brayer " , an ass , jackass , donkey RV. etc.

रासभ See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāsabha in the Rigveda[१] and later[२] denotes an ‘ass.’

  1. i. 34, 9;
    116, 2;
    162, 21;
    iii. 53, 5;
    viii. 85, 7.
  2. Taittirīya Brāhmaṇa, v. 1, 5, 7;
    Kauṣītaki Brāhmaṇa, xviii. 1;
    Śatapatha Brāhmaṇa, vi. 1, 1 11;
    3, 1, 23;
    2, 3;
    4, 4, 3, etc.

    Cf. Zimmer, Altindisches Leben, 233;
    Geldner, Rigveda, Glossar, 149, who suggests ‘mule’ as a possible sense in Rv. iii. 53, 5.
"https://sa.wiktionary.org/w/index.php?title=रासभ&oldid=503855" इत्यस्माद् प्रतिप्राप्तम्