रेवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवती, स्त्री, (रेवतस्यापत्यं स्त्री । रेवत + अण् । न वृद्धिः । ङीष् ।) बलदेवपत्नी । नक्षत्रभेदः । मातृकाभेदः । इति मेदिनी ॥ स्त्रीगवी । इत्य- जयपालः ॥ दुर्गा । यथा, “रेवा तु नर्म्मदा देवी नदी वा रवती मता । अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥ रेवतीनक्षत्रन्तु अश्विन्यादिसप्तविंशतिनक्षत्रान्त- र्गतशेषनक्षत्रम् । तस्य रूपं मत्स्याकृति द्वात्रिं- शत्तारात्मकम् । तस्याधिष्ठातृदेवता पूषाख्यः सूर्य्यः । यथा, -- “दन्तसंख्यभवने झसाकृता- वन्तभे लसदनन्तमध्यगे । कोमलाङ्गि मिथुनोदयात् प्रिये कालखानलकलाः प्रियेऽचलन् ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥ तत्र जातफलं यथा, -- “चारुशीलविभवो जितेन्द्रियः सत्कुलः स्वभवनैकमानसः । मानवो ननु भवेन्महीपती रेवती भवति यस्य जन्मभम् ॥” इति कोष्ठीप्रदीपः ॥ * ॥ बालग्रहविशेषः । तज्जुष्टस्य चिकित्सा यथा, -- “अश्वगन्धाजशृङ्गी च शारिवाथ पुनर्नवा । सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥” अजशृङ्गी मेढाशृङ्गी । सहा सेवतीपुष्प- जातिः । “तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा । पलङ्कषायां नलदे तथा गौरकदम्बके ॥” सर्जरसः रालः । पलङ्कषा गुग्गुलुः । नलदं लामज्जकमुशीरवत् पीतच्छवि । गौरकदम्बको हारिद्रकः । हरदुया कदम्ब इति लोके । “धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च । काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबे- च्छिशुः ॥” अश्वकर्णः सांखु इति लोके । “कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः । गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम् । सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः ॥” (गौः । इति निघण्टुटीकायां देवराजयज्वा । १ । १० । १६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवती¦ स्त्री रेवतस्यापत्यमण् रेवत्यादीति निर्देशात न वृद्धिः।

१ रवतराजकन्यायां बलदेवपत्न्याम्। रेव--अतच् गौ॰ङीष्। आश्वन्यवधितः सप्तविंशतिसंख्याते

२ नक्षत्रे,

३ तत्-संख्यायां,

४ मातृकाभेदे मेदि॰।

५ स्त्रीगव्याम अजयपा॰

६ नदीभेदे,

७ दुर्गायाञ्च देवीपु॰।

८ रेवतीपदघटितायामृचि च एतस्यैव रेवतीषु वारवन्तीयम्” श्रुतिः।

९ पञ्चममनुपत्न्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवती¦ f. (-ती)
1. The wife of BALARA4MA, the half-brother of KRISHN4A.
2. The last of the Nakshatras or lunar asterisms, containing thirty- two stars, figured by a tabor; one of the stars is the piscium.
3. One of the MA4TRIS or energies of the gods.
4. A cow. E. रेवत the name of a king, the father of BALARA4MA'S wife, and ङीष् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवती [rēvatī], 1 N. of the 27th constellation which contains thirty-two stars.

N. of the wife of Balarāma; Śi.2. 16.

A cow.

N. of the Sāman formed from the Rig. verse रेवतीर्नः सधमाद ... Rv.1.3.13; एता रेवत्यः पशुषु प्रोताः Ch. Up.2.18.1. -Comp. -भवः the planet Saturn.-रमणः N. of Balarāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवती f. See. below

रेवती f. of रेवत्above

रेवती f. (also pl. )N. of the fifth नक्षत्रRV. etc.

रेवती f. a woman born under the -N नक्षत्ररेवतीPa1n2. 4-3 , 34 Va1rtt. 1 Pat.

रेवती f. (in music) a partic. रागिणीSam2gi1t.

रेवती f. N. of a female demon presiding over a partic. disease or of a योगिनी(sometimes identified with दुर्गाor with अदिति) MBh. Katha1s. Sus3r. etc.

रेवती f. of the wife of मित्रBhP.

रेवती f. of a daughter of the personified light( कान्ति)of the नक्षत्ररेवतीand mother of मनुरैवतMa1rkP.

रेवती f. of the wife of बल-राम(daughter of ककुद्मिन्) Hariv. Megh. Pur.

रेवती f. of a wife of अमृतोदनBuddh.

रेवती f. of various other women HParis3.

रेवती f. Tiaridium Indicum L.

रेवती f. Jasminum Grandiflorum L.

रेवती f. pl. " the wealthy ones " or " the shining one's " (applied to cows and the waters) RV. VS. Gr2S3rS.

रेवती f. N. of the verse RV. i , 30 , 13 (beginning with रेवती) VS. TS. Br. etc.

रेवती f. of the सामन्formed from this verse A1rshBr. ChUp. ii , 18 , 1 ; 2

रेवती f. of the divine mothers L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--wife of Mitra. भा. VI. १८. 6.
(II)--a daugter of Kakudmin (Kakudmi: म्।प्।). Raivata: taken by her father to ब्रह्मा for a suitable bride- groom and stayed there for a long time; at his suggestion she was married to बलराम (Baladeva); being born before the advent of Kali, she was very tall, and बलराम con- trived to shorten her height with the end of his plough- share; came to see कृष्ण and सत्यभामा returning from Indra's abode; फलकम्:F1:  भा. IX. 3. २९-36; X. ५२. १५ [2 and १२]; [६७ (v)  ५०]. Br. III. ६१. २४; M. १२. २४; Vi. IV. 1. ६६, ९५-6.फलकम्:/F mother of निशित and Ulmuka; फलकम्:F2:  Ib. V. २५. १९.फलकम्:/F embraced the corpse of राम and entered fire. फलकम्:F3:  Ib. V. ३६. ११; ३८. 3.फलकम्:/F
(III)--an evil spirit. भा. X. 6. २८.
(IV)--wife of Vidhama. Br. III. ५९. १२; वा. ८४. १२. [page३-099+ २५]
(V)--a वर्ण s4akti. Br. IV. ४४. ६१.
(VI)--a Mind-born mother. M. १७९. १३.
(VII)--see शुष्करेवती. M. १७९. ७३.
(VIII)--a constellation फलकम्:F1:  वा. ४९. ८१; ५३. १०९; ६६. ५२; ८२. १४.फलकम्:/F that stops always in Raivataka (s.v.); sacred to शनैश्चर. फलकम्:F2:  Br. II. १९. ८७; २४. १३४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Revatī  : f.: Name of a constellation.


A. Placement in the Śākadvīpa: In the Śākadvīpa, the constellation Revatī has been permanently stationed in the sky by an arrangement made by Pitāmaha (Brahman) (revatī divi nakṣatram (nityaṁ) pitāmahakṛto vidhiḥ//) 6. 12. 16 (Nī. on Bom. Ed. 6. 11. 18: revatī jyotirmaṇḍalarūpeṇa divi vibhramyamāṇāpi divyena rūpeṇa atrāpi vartate evaṁ vidhir maryādā pitāmahena kṛtā).


B. Auspicious constellation: Kṛṣṇa started for Hāstinapura on his peace mission under the constellation Revatī (revatyām) 5. 81. 7.


C. Religious rites:

(1) dāna: Nārada told Devaki (13. 63. 2-4) that if one gave as a gift a milch cow together with a milk-pail made of white copper under Revatī, the cow waited upon the giver in his next life and fulfilled his wishes (kāṁsyopadohanāṁ dhenuṁ revatyāṁ yo prayacchati/sā pretya kāmān ādāya dātāram upatiṣṭhati) 13. 63. 33;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Revatī one obtained wealth consisting of much silver (bahurūpyakṛtaṁ vittaṁ vindate revatīṁ śritaḥ) 13. 89. 14 (For Revatī also see Section 1. 7).


_______________________________
*1st word in right half of page p267_mci (+offset) in original book.

previous page p266_mci .......... next page p268_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Revatī  : f.: Name of a constellation.


A. Placement in the Śākadvīpa: In the Śākadvīpa, the constellation Revatī has been permanently stationed in the sky by an arrangement made by Pitāmaha (Brahman) (revatī divi nakṣatram (nityaṁ) pitāmahakṛto vidhiḥ//) 6. 12. 16 (Nī. on Bom. Ed. 6. 11. 18: revatī jyotirmaṇḍalarūpeṇa divi vibhramyamāṇāpi divyena rūpeṇa atrāpi vartate evaṁ vidhir maryādā pitāmahena kṛtā).


B. Auspicious constellation: Kṛṣṇa started for Hāstinapura on his peace mission under the constellation Revatī (revatyām) 5. 81. 7.


C. Religious rites:

(1) dāna: Nārada told Devaki (13. 63. 2-4) that if one gave as a gift a milch cow together with a milk-pail made of white copper under Revatī, the cow waited upon the giver in his next life and fulfilled his wishes (kāṁsyopadohanāṁ dhenuṁ revatyāṁ yo prayacchati/sā pretya kāmān ādāya dātāram upatiṣṭhati) 13. 63. 33;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Revatī one obtained wealth consisting of much silver (bahurūpyakṛtaṁ vittaṁ vindate revatīṁ śritaḥ) 13. 89. 14 (For Revatī also see Section 1. 7).


_______________________________
*1st word in right half of page p267_mci (+offset) in original book.

previous page p266_mci .......... next page p268_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


26. Revatī, ‘wealthy,’ denotes a large number of stars (later 32), of which Piscium, close upon the ecliptic where it was crossed by the equator of about 570 A.D., is given as the southernmost.
==Foot Notes==

Revatī. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=रेवती&oldid=474423" इत्यस्माद् प्रतिप्राप्तम्